SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Jain Education In रौक्ष्यं तस्माच्चाधिकशीतोष्णपराभव इति, जय पुनस्तत्स्वरूपं भगवान् स्वयंमेवाह - 'अदुत्तर' मित्यादि, अथापरं च हे गौतम! अभीक्ष्ण-पुनः पुनः अरसा - मनोज्ञरसवर्जितजला ये मेघास्ते तथा विरसा - विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते - क्षारमेघाः- संजदिवारसमामजलीपेतमेघाः खात्र मेघाः - करीषसमान रसजलीपेतमेघाः खट्टमे हे 'ति कचिंद् दृश्यते तत्राम्लजला मेघाः अनिमेषा अग्निवंहिकारिजला इत्यर्थः विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युर्न्निपात कार्यकारिजलनिपतियन्तो वा मेघाः विषमेधाः - जनमरणहेतुजलाः अत्र असणिमेहा इत्यपि पदं क्वचिद् दृश्यते तत्रायमर्थ: निपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं न यापनाप्रयोजकमुदकं येषा ते सवा, असमाधानकारिज इत्यर्थः कचिद्- 'अधिवणिजदगी' इति तंत्रापातव्यजला इत्यर्थः एतदेव व्यनकि-व्यापि गर्मिलिला' व्याधयः-स्थिराः कुडादयों रोगाः सद्योघातिनः शूलादयस्तदुत्थाया वेदनायां उदीरणा सलिलं येषां ते तथां, अत एवाम निपातः स प्रचुरो यंत्र वर्षे स तथा नैकविंशतिवर्षसहस्रप्रमाणक 'जेणं भरहे' त्यादि, येन वर्षणेन पण सेव परिणाम परिपाको यस्य सलिलस्य तत्तथा तदेवंविधं चण्डानिलेन महताना आच्छोटितांना तीक्ष्णानी वेगवतीमा धाराणां तालय, मन्थान्तरे तु एसे क्षारमेघादयो वर्षशतो'अथ तेन प्राणनार संमेचादयः किं करिष्यन्तीत्याहसविन्तीति सम्बन्धः, भरतवर्षे ग्रामस्था For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy