________________
श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृचिः
॥१६७॥
esea
तत्र भरतस्वरूपप्रश्नावाह-"तीसे 'मित्यादि, तस्यां समायामुत्तमकाष्ठांप्राप्तायां उत्तमावस्थागतांयामित्यर्थः परमकतत्र भरतस्वरूपमा
२वक्षस्कारे टप्राप्तायांवा, भरतस्य कीदृशः कः आकारमावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतार:-अवतरणं आकारभावप्रत्यवतारः चतुथेपश्चप्रज्ञप्तः, भगवानाह-गौतमत्यामन्त्र्य वक्ष्यमाणविशिष्टः कालो भविष्यति, कीदृश इत्याह-हाहाभूताः' हाहा इत्ये- मपष्ठारकाः तस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः से हाहाभूतः, भाम्भा इत्यस्य दुःखार्तगवा
सू.३४-३५ दिभिः करणं भम्भोच्यते तद्भूतो यः स भम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भव यः कालो जनक्षयात्तच्छून्यः स भम्भाभूत इत्युच्यते, कोलाहल इहार्तशकुनसमूहध्वनिः तं भूतः-प्राप्तः, कोलाहलभूतः समानुभावेन-कालविशेषसामर्थेन च, चकारोऽत्र वाच्यान्तरदर्शनार्थः, णमित्यलङ्कारे, खरपरुषा:अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा दुर्विषहाः-दुस्सहाः व्याकुला असमञ्जसा इत्यर्थः भयङ्कराः, चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः,संवर्तकाश्च-तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति, इहास्मिन् काले अभीक्ष्णं-पुनः पुन—मायिष्यन्ते च-धूममुद्रमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात्सर्वतो रजस्वला-रजोयुक्ताः, अत एव रेणुना-रजसा कलुषा-मलिनास्तथा तमःपटलेन-अन्धकारवृन्दन निरालोका-1|| ॥१६॥ निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिक अहितं वा अपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-म्रक्ष्यन्ति तथैव सूर्यास्तप्स्यन्ति, ताप मोक्ष्यन्तीत्यर्थः, कालरोक्ष्येण शरीर-18
eeseeeeeeeeeeeee
X
w
For Private Personel Use Only
Jain Education in
.ininelibrary.org
Oil