SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ मिलमुमआ अवैधणा घणमिचिशसभूमी सामलिलोचअपयाहिणायत्तभवति यथा पृष्टमगार नगरमा सजायदंता अविरलदंता एगदंतसेढीष अणेगदंता हुअवहणिद्धंतधोअतत्ततवणिजरत्ततलतालुजीहा गरुलावतउजूनगणासा अवदालिअपोंडरीकणयणा कोआसियषवलपत्सलच्छा आणामिअचावरुइलकिण्हन्भराइसंठिअसंगयआययसुजायतणुकसिणणिद्धभुमा अल्लीणपमाणजुत्तसवणां सुस्सवणा पीणमंसलकवोलदेसभागा णिवणसमलट्ठमढचंदखसमणि-|| | लाडा उडवइपडिपुण्णसोमवयणा घणणिचिअसुबद्धलक्खणुण्णयकूडागारणिभपिंडिअग्गसिरा छत्तागारुत्तमंगदेसा दारिमपुप्फपगासतवणिजसरिसणिम्मलसुजायकेसंतभूमी सामलिबोंडघणणिचिअच्छोडिअमिउविसयपसत्थसहमलक्खणसुगं-18 धसंदरभुअमोअगभिंगणीलकज्जलपहट्ठभमरगणणिद्धणिकुरबणिचिअपयाहिणावत्तमुद्धसिरया' इति, अत्र व्याख्या-रक्त-IN लोहितमुत्पलपत्रवन्मृदुक-माईवगुणोपेतमकर्कशमित्यर्थः तचासुकुमारमपि सम्भवति यथा घृष्टमूटपापाणप्रतिमा तत आह-सुकुमालेभ्योऽपि-शिरीषकुसुमादिभ्योऽपि कोमलं-सुकुमालं तलं-पादतलं येषां ते तथा, नगो-गिरिः नगरमक| रसागरचक्राणि स्पष्टानि अङ्कधरः-चन्द्रः अङ्क:-तस्यैव लाञ्छनं यल्लोके मृगादिव्यपदेशं लभते, एवंरूपैर्लक्षणैरुतवस्त्वा९ कारपरिणताभी रेखाभिरङ्किताश्चलना येषां ते तथा, पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति :पूर्वस्याः पूर्वस्याः उत्तरोत्तरा नखं नखेन हीनाः 'णहं णहेण हीणाओ' इति सामुद्रिकशास्त्रवचनात्, अथवा आनुपू-19 येण-परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते, सुसंहता-अविरला अमुल्यः-पादानावयवा येषां ते तथा, अत्रानुपूर्वेणेति विशेषणग्रहणात् पादाङ्गलीग्रहणं, तासामेव नखं नखेन हीनत्वात्, उन्नता-मध्ये तुङ्गास्तनवा-प्रतलास्ता-ASI Jan Education For Pa per Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy