________________
IS अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईईपत्ता णियजरढपंडुरपत्ता णवहरिअभिसंतपत्तभारंधयारगंभीरदरि
सणिज्जा उपविणिग्गयनवतरुणपत्सपल्लवकोमलुज्जलचलंतकिसलयसुकुमालपवालसोभियवरकुरग्गसिहरा णिचं कुसुमिया |णिचं मउलिआ णिचं लवइया णिचं थवइया णिचं गुलइया णिचं गुच्छिया णिच्चं जमलिया णिचं जुअलिया णिचं | विणमिया णिचं पणमिया णिचं कुसुमिअमउलिअलवइअथवइअगुलइअगोच्छिअजमलिअजुअलिअविणमियपणमियसुविभत्तपडिमंजरिवडिंसयधरा सुअवरहिणमयणसलागकोइलकोरगभिंगारगोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसअणेगसउणगणविरइअसहुन्नइअमहुरसरणाइआ सुरम्मा संपिंडिअदरियभमरमहुअरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुौतगुंजतदेसभागा अभितरपुप्फफला बाहिरपत्तछन्ना पुप्फेहि फलेहि |य उच्छन्नपलिच्छन्ना णीरोअया अकंटया साउफला जाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउभूया पाविपु
खरिणीदीहियासुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुअंता सुहसेउकेउबहुला अणेगरहजाणजुग्गसिबिअसंदमाणिआपविमोअणा पासादीया जाव पडिरूवा" इति (उ०सू०३) अत्र व्याख्याइह प्रायो मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति, ततस्तद्योगाद्वनखण्डोऽपि कृष्णः, न चोपचारमात्रतः
कृष्ण इति व्यपदिश्यते, किन्तु तथाप्रतिभासनात् , तथा चाह-कृष्णावभासः, यावति भागे कृष्णानि पत्राणि सन्ति 18| तावति भागे स वनखण्डोऽतीव कृष्णोऽवभासते-प्रतिभाति द्रष्टुजनलोचनपथ इति कृष्णोऽवभासो यस्य स कृष्णावभासः,
For Private & Personal use only
R
Jain Education
jainelibrary.org
iner