________________
3900
श्रीजम्बू- तीसे णं जगईए उप्पिं बाहिं पउमवरवेइयाए एत्व णं महं एगे वणसंडे पण्णते, देसूणाई दो जोअणाई चिक्खंभेणं जगईसमए परि- १ वक्षस्कारे द्वीपशा- क्खेवणं वणसंडवण्णओ णेयव्यो (सूत्रं ५)
वनषण्डान्तिचन्द्री
घि० 'तीसे ण'मिति प्राग्वत् , जगत्या उपरि पनवरवेदिकायाः बहिः परतो यः प्रदेशस्तत्र, एतस्मिन् णमिति पूर्ववत्, या वृत्तिः
महानेको वनखण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरहाणां समूहो वनखण्डः, यदुक्तम्-"एगजाइएहिं रुक्खेहि ॥२७॥ वर्ण, अणेगजाइएहिं उत्तमेहिं रुक्खेहिं वणसंडे"इति, स च वनखण्डो देशोने किञ्चिदूने वे योजने विष्कम्भतो-विस्ता
| रतः, देशश्चात्र सार्द्धधनुःशतद्वयरूपोऽवगन्तव्यः, तथाहि-चतुर्योजनविस्तृतशिरस्काया जगत्या बहुमध्यभागे पश्चधनु:शतव्यासा पावरवेदिका, तस्याश्च बहिर्भागे एको वनखण्डोऽपरश्चान्तर्भागे, अतो जगतीमस्तकविस्तारो वेदिकाविस्तारधनुःशतपश्चकोनोऽ(क्रियते, ततो यथोक्तं मानं लभ्यत इति, तथा जगतीसम एव जगतीसमक:-जगतीतुल्यः परि|| क्षेपेण-परिरयेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतव्यः-स्मृतिपयं प्रापणीयः, स चाय "किण्हे किण्होभासे Ko नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे णिद्धोभासे तिथे तिषोभासे किण्हे किण्हच्छाए नीले नील
च्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिद्धच्छाए तिचे तिबच्छाए घणकडियच्छाए रम्मे महामेहणिपुरंचभूए,IS॥२७॥
ते गं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुष्फर्मतो फलमंतो बीजमंतो अणुपु-1 K विसुजायरुइलवहभावपरिणया एगखंधी अणेगसाहप्पसाहविडिमा अणेगणरवामसुप्पसारियागेमपणविउलबहखंघा
ecentoeeeeeeen
JanEducation in
For Private Persone Use Only
ainelibrary.org
I