SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मणिलक्षणवेदिनी लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापमलताः प्रतीता, तासां भक्त्या-विच्छिया चित्र-आलेखो येषु ते तथा, किमुक्त भवति ?-आवादिलक्षणोपेतैः तथा सती-शीभमा छाया-शोभा येषां ते| तथा त।, सप्पमहि'इत्यादि विशेषणप्रय प्राग्वत् , एवंभूतः नानाविधैः पञ्चवर्णैः मणिभिस्तृणैश्चोपशोभितः, तद्यथेखुपदर्शने, कृष्णा-कृष्णवर्णोपेतैः एवं 'वण्णओ'त्ति एवं' अमुंना प्रकारेण शेषोऽपि नीलादिको वर्णो मणितॄणविशे पणतया योजनीयो बथा नीलवर्णैर्लोहितवणः हारिद्रवण शुक्लवर्णैश्चेति, तथा तेषां मणितृणानां गन्धः स्पर्शः शब्दश्च ॥ मतव्यः, तथा तस्य वनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाश्च नेतव्या:-1॥ बुद्धिपर्थ प्रापणीया, भवन्ति हि सूत्रकाराणां गतवैचित्र्यादीहशानि लाघवार्थकामि एवं जाव तहेव इचाई घण्णओ ससस जहा' इत्यायनेकप्रकारकपदाभिव्ययानि अतिदेशरूपाणि सूत्राणि, यदाह- कत्थई देसग्गहण कत्थई भण्णंति मिरवसेसाई। उक्कमकमजुत्ताई कारणवसओ निरुताई॥१॥" इति, अत्रैतत्सूत्राभिप्रायाभिव्यकये जीवाभिगमादिग्रन्थोका कियान् पाठो लिख्यते, 'तत्थ ण जे ते किण्हा मणी तणा व तेसिणं अयमेयारूवे वण्णावासे पण्णत्ते, तं०-से जहा. माम ए जीमूतेइ वा अंजणेइ वा खंजणेइ वा कज्जलेइ वा मसीइ वा मसीगुलियाई वा गवलेह वा गवलगुलियाई वा भमरेइ वा भमरावलीइ वा भमरपससारेइ वा जंबूफलेइ वा अद्दारिटेइ वा परपुढेइ वा गएइ वा गयकलभेइ वा किण्हहाकुत्रनिदेशाग्रहणं कुत्रचित् भण्यन्ते निरवशेषाणि । उत्कमक्रमयुक्तानि कारणवशतः सूत्राणि ॥१॥ Jan Education Inteloral For Private Porn Use Only Tww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy