________________
श्रीजम्बू
यावी लोकप्रतीती मदलस्तस्य पुष्कर मृदङ्गापुष्कर तथा परिपूर्ण-पानीयेन भृतं तडाग-सरस्तस्यै तलै-उपरि-॥ १वक्षस्कारे द्वापशातमी मागः सरस्सल, अत्र 'ध्याख्यातो विशेषप्रतिपत्ति'रिति निर्वातं जलपूर्ण सरी ग्राह्यं, अन्यथा वातीद्धयमानतयो- पद्मवेदिकान्तिचन्द्रीया वृत्तिः
चावचजलत्वेन विधक्षितः समभावी न स्वादित्यर्थः, करतलं प्रतीतं, चन्द्रमण्डल सूर्यमण्डलं यद्यपि वस्तुगत्या उत्ता-18 वनखण्डव.
मीकृतार्धकपित्याकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल ॥३१॥ इति तदुपादाम, आदर्शमण्डलं सुप्रसिद्ध 'उरभचम्मेइ वा इत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते।
इति पद योजनीय, परभ्र-ऊरणः वृषभवराहसिंहव्याघ्रछगलाः प्रतीताःद्वीपी-चित्रका, एतेषां प्रत्येक धर्म अनेक सप्रमाणः कीलकसहस्रैर्यती महद्भिः कीलकैस्ताडित प्रायो मध्ये क्षार्म भवति न समतलं तथारूपताडासम्भवात् अतः शङ्कग्रहणं विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसम भवति तथा तस्यापि वनखण्डस्यान्तर्बहुसमो भूमिभागः।पुनः कथंभूत इत्याह-'णाणाविहपंचवण्णेहिं मणीहि तणेहिं (मणितणेहिं) उवसोभिए'इति योगः, नानाविधा-जातिभेदानामाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथंभूतैर्मणिभिरित्याह-आवर्तादीनि-मणीनां
ला॥३१॥ लक्षणामि, तत्र आवतः प्रतीतः एकस्यावतस्य प्रत्यभिमुखः आवतः प्रत्यावर्तः श्रेणिः तथाविधबिन्दुजातादेः पतिः | तस्याश्च श्रेणे; विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिक:-प्रतीतः, सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ लोकात् । प्रत्येतव्यौ, वर्द्धमानक-शरावसबुट मस्स्याण्डकमकराण्डके जलेचरविशेषाण्डके प्रसिद्धे, 'जारमारेति लक्षणविशेषौ सम्य-1
Reeee
For Private
Jan Education
www.jainelibrary.org
Personal use only