SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. ६ Jain Educa व उवसोभिए, तंजा-किण्हेर्हि एवं वण्णो गंधो रसो फासो सहो पुक्खरिणीओ पञ्चयगा घरगा मंडवगा पुढविसिलावट्टया गोयमा ! तत्थ बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति [चिठ्ठति णिसीअंति तुअहंति रमंति ललंति कीलंति मोहंति ] पुरापोराणाणं सुपरकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसं पञ्चणुभवमाणा विहरंति । तीसे णं जगईए उपि अंतो पडमवरवेइआए एत्थ णं एगे महं वणसंडे पण्णत्ते, देसूणाई दो जोअणाई विक्खंभेणं वेदियासमएण परिक्खेवेणं किन्हे जाव तणविहूणे णेअब्बो (सूत्रं ६ ) तस्य णमिति पूर्ववत् वनखण्डस्यान्तः मध्ये बहु- अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा भूमिभागः प्रज्ञतः, कीदृश इत्याह-' से ' इति तत् सकललोकप्रसिद्धं 'यथेति दृष्टान्तोपदर्शने 'नामे'ति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे, आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं - चर्म्मपुटकं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति, स चायं 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरब्भ| चम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अणेग| संकुकीलगसहस्त्रवितते आवत्तपञ्चावत्तसेढिपसेढि सोत्थियसोवत्थियपूसमाण वद्धमाणगमच्छंड कमगरंडक जारमारफुल्ला| बलिपउमपत्तसागरतरंगवासंती उमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समिरीइएहिं सउज्जोएहिं' इति, अत्र व्या For Private & Personal Use Only w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy