________________
श्रीजम्बू. ६
Jain Educa
व उवसोभिए, तंजा-किण्हेर्हि एवं वण्णो गंधो रसो फासो सहो पुक्खरिणीओ पञ्चयगा घरगा मंडवगा पुढविसिलावट्टया गोयमा ! तत्थ बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति [चिठ्ठति णिसीअंति तुअहंति रमंति ललंति कीलंति मोहंति ] पुरापोराणाणं सुपरकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसं पञ्चणुभवमाणा विहरंति । तीसे णं जगईए उपि अंतो पडमवरवेइआए एत्थ णं एगे महं वणसंडे पण्णत्ते, देसूणाई दो जोअणाई विक्खंभेणं वेदियासमएण परिक्खेवेणं किन्हे जाव तणविहूणे णेअब्बो (सूत्रं ६ )
तस्य णमिति पूर्ववत् वनखण्डस्यान्तः मध्ये बहु- अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा भूमिभागः प्रज्ञतः, कीदृश इत्याह-' से ' इति तत् सकललोकप्रसिद्धं 'यथेति दृष्टान्तोपदर्शने 'नामे'ति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे, आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं - चर्म्मपुटकं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति, स चायं 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरब्भ| चम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अणेग| संकुकीलगसहस्त्रवितते आवत्तपञ्चावत्तसेढिपसेढि सोत्थियसोवत्थियपूसमाण वद्धमाणगमच्छंड कमगरंडक जारमारफुल्ला| बलिपउमपत्तसागरतरंगवासंती उमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समिरीइएहिं सउज्जोएहिं' इति, अत्र व्या
For Private & Personal Use Only
w.jainelibrary.org