SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मण्डपकैः-द्राक्षामण्डपकैः शोभिताः उक्तरूपैर्गुच्छादिभिस्तं संश्रिता इत्यर्थः, तथा विचित्तसुहकेउभूया' इति विचि- १वक्षस्कारे श्रीजम्बूत्रान् शुभान् केतून्-ध्वजान प्राप्ताः 'विचित्तसुहकेउबहुला' इतिपाठान्तरं, तत्र विचित्रैः शुभैः-मङ्गलभूतैः केतुभिः वनखण्डद्वीपशा भूमिव० न्तिचन्द्री- ध्वजैर्बहुला-व्याप्ताः, तथा वाप्यश्चतुरस्राकारास्ता एव वृत्ताः-पुष्करिण्यः दीर्घिका-ऋजुसारिण्यः, तासु सुष्टु निवेशिया वृत्तिः तानि रम्याणि जालगृहकाणि यत्र ते तथा, अयमर्थः-यत्र ते वृक्षा आसन् तत्र वाप्यादिषु गवाक्षवन्ति गृहाणि व्यन्त-12 ॥३०॥ रमिथुनानां जलकेलिकृते बहूनि सन्तीति, पिंडिमनिहारिमा-पुद्गलसमूहरूपां दूरदेशगामिनी च सुगन्धि-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता-मोचनप्रकारेण प्राकृतत्वाद्वा द्वितीयार्थे तृतीया महतीमित्यर्थः गन्धध्राणि-यावद्भिर्गन्धपुद्गलैर्घाणेन्द्रियस्य तृप्तिरुपजायते तावती पुद्गलसंहतिरुपचाराद् गन्धधाणिरित्युच्यते तां निरन्तरं मुञ्चन्त इत्यर्थः, तथा शुभाः-प्रधानाः सेतवो-मार्गाः आलवालपाल्यो वा केतवो-ध्वजा बहुलाअनेकरूपा येषां ते तथा, रथाः-क्रीडारथादयः यानानि-उक्तवक्ष्यमाणातिरिक्तानि शकटादीनि-वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्रवेदिकायुतानि जम्पानानि शिबिका:-कूटाकारणाच्छादिताः जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा, 'पासादीया' इत्यादि प्राग्वत् । अथ वनखण्डस्य भूमिभागवर्णनमाहतस्स गं वणसंडस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहि मणीहिं Jan Education Intel For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy