________________
१ वक्षस्कारे पनवेदिकावनखण्डव.
श्रीजम्बू
| सप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?, द्वीपशा- गोअमा! णो इणहे समढे, ते णं कण्हा मणी तणा य इत्तो इद्वतरिया चेव कंततराए चेव मणुण्णतराए चेव मणामतन्तिचन्द्री-18
|राए चेव वण्णेणं पण्णत्ता"इति, अत्र व्याख्या-'तत्थ ण'मित्यादि, तत्र-तेषां पञ्चवर्णानां मणीनां तृणानां च मध्ये या वृत्तिःश
8 णमिति प्राग्वत्, ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, 'तेसि णमित्यादि से ॥३२॥ जहाणामए' इत्यन्तं च सूत्र पूर्ववत्, जीमूतो-मेघः, स चेह प्रावृप्रारम्भसमये जलपूर्णो वेदितव्यः, तस्यैव प्रायोऽति
कालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यौ, अञ्जनं-सौवीराञ्जनं रत्नविशेषो वा खञ्जनं-दीपकमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कजलं-दीपशिखापतितं मषी-तदेव कजलं ताबभाजनादिषु सामग्रीविशेषण घोलितं मषीगुलिका-घोलितकज्जलगुटिका |गवलं-माहिषं शृङ्गं तदपि चापसारितोपरितनत्वग्भागं ग्राह्य, तत्रैव विशिष्टस्य कालिन्नः सम्भवात् , तथा तस्यैव माहिपशृङ्गस्य निबिडतरसारनिर्वर्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपति तथा भ्रमरपत्रसारःभ्रमरस्य पत्रं-पक्षस्तस्य सारः तदन्तर्गतो विशिष्टश्यामतोपचितः प्रदेशः जम्बूफलं-प्रतीतं आर्द्रारिष्ठः-कोमलकाकः |
परपुष्ट:-कोकिलः गजो गजकलभश्च प्रसिद्धः कृष्णसर्पः-कृष्णवर्णः सर्पजातिविशेषः कृष्णकेसरः-कृष्णबकुलः 'आकाSHशथिग्गलं' शरदि मेघमुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धु
Jain Education in
For Private Personel Use Only
allw.jainelibrary.org