SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्य- विक्षस्कारे न्तिचन्द्री श्रीजम्बू भाति, उच्यते, गणितनिपुणानां सर्व सुज्ञानमेव, तथाहि-जम्बूद्वीपव्यासस्य योजनलक्ष १००००. मितस्य नवत्य-|| द्वीपशा- धिकशतभक्तस्यावशिष्टः षष्टिरूपो राशि गदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्ते जाता भाज्यराशौ षट् । भरतस्वरूप |भाजकराशौ १९ इति सर्व सुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्तौ कि बीजमिति !, उच्यते, एको भागो भरतस्य सू. १० या वृत्तिः द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात् , चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात् , अष्टौ महाहिमवतः, ॥६७॥ पूर्वक्षेत्रतो द्विगुणत्वात् , षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुणत्वात् , द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात् , 'सर्वे | मिलिताः ६३, एते मेरोदक्षिणतस्तथोत्तरतोऽपि ६३ विदेहवर्ष तु ६४ भागाः, सर्वाग्रेण एतै गर्दक्षिणोत्तरतो जम्बूद्वी-1 पयोजनलक्षं पूरितं भवति, तत एतावान भाजकाङ्कः १९० नवत्यधिकं शतं भागानामिति । अथ यदुक्तं-"गंगासिंधूहि महाणईहिं वेयडेण य पवएणं छब्भागपविभत्ते” इत्यत्र वैताब्यस्य स्वरूपप्ररूपणाय सूत्रमाह-भरहस्स ण'मित्यादि, Sभरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशद्विशतयोजनातिक्रमे पञ्चाशद्योजनक्षेत्रखण्डे, अत्र वैताठ्यो नाम पर्वतः प्रज्ञप्तः, यो णमिति प्राग्वत् भरतं वर्ष द्विधा विभजन् २, समांशतया चक्रवर्त्तिकाले च समस्वामिकतया तथाऽन्यैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमि (र्थ विभजनमि) ति । तत्रादावासन्नत्वेन दक्षिणार्द्ध ॥६७॥ भरतं वास्तीति प्रश्नयतिकहि णं भंते! जंबुद्दीवे दीवे दाहिणद्धे भरहे णाम वासे पण्णत्ते ?, गो. ! यद्धस्स पवयस्स दाहिणणं दाहिणलवणसमुदस्स Jan Education or For Private Personal Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy