________________
दुवारस्स कवाडे विहाडेइ २ त्वा जेणेव भरहे राया तेणेव उवागच्छइ २ ता जाव भरहं रायं करयलपरिग्गहि जएणं विजएणं वद्धावेइ २ त्ता एवं वयासी-विहाडिआ णं देवाणुप्पिआ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा एअण्णं देवाणुप्पिआणं पिअं णिवेएमो पिअं भे भवउ, तए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठचित्तमाणदिए जाव हिअए सुसेणं सेणावई सकारेइ सम्माणेइ सकारिता सम्माणित्ता कोडुंबिअपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आमिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर तहेव जाव अंजणगिरिकूडसण्णिभं गयवरं णरवई दूरूढे (सूत्र-५३) 'तए णं से भरहे राया अण्णया'इत्यादि, एतच्च निगदसिद्धं, सम्बन्धसन्तत्यव्युच्छित्त्यर्थ संस्कारमात्रेण वित्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापति शब्दयति-आकारयति, शब्दयित्वा चैवमवादीत्-गच्छ क्षिप्रमेव भो देवानुप्रिय! तमिम्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उद्घाटयेति-18 यावत्, ममैतामाज्ञप्तिकां प्रत्यर्पय, 'तए ण'मित्यादि, अत्र भरताज्ञाप्रतिश्रवणादिकं मजनगृहप्रतिनिष्क्रमणान्तं प्राग्वव्याख्येयं, नवरं यत्रैव तमिम्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान्-मनसङ्कल्प
मकरोत्, 'तए णमित्यादि, ततस्तमिनागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो राजेश्वरादयो जनाः सुषेणं 18| सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररत्नाचा चिकीर्षोरिव वाच्यं, एवं चेटीसूत्रमपि पूर्ववदेव, नवरं
किंलक्षणाश्चेव्यः?-इङ्गितेन-नयनादिचेष्टयैव आस्तां कथनादिभिःचिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्मार्थितं तत्तत् ?
For Private Personal Use Only
M
ww.jainelibrary.org