________________
eA
श्रीजम्बू-18 जानन्ति यास्ताः तथा निपुणकुशला:-अत्यन्तकुशलाः तथा विनीता-आज्ञाकारिण्यः अप्येकका वन्दनकलशहस्त-३वक्षस्कारे द्वीपशा- गता इत्यादि, 'तए ण'मित्यादि, ततस्तमिस्रागुहाभिमुखचलनानन्तरं स सुषेणः सेनापतिः सर्बा सर्वयुक्त्या सर्व सुषेणेन न्तिचन्द्रीद्युत्या वा यावन्निर्घोषनादितेन यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैवोपागच्छति, उपागत्य च ।
तिमिश्रगुया वृत्तिः आलोके-दर्शने प्रणामं करोति, तदनु सर्व चक्ररत्नपूजायामिव वाच्यं, यावदन्ते पुनरपि कपाटयोः प्रणाम करोति,
हादक्षिण
कपाटोद्वा॥२२३॥ शानमनीयवस्तुन उपचारे क्रियमाणे आदावन्ते च प्रणामस्य शिष्टव्यवहारौचित्यात्, प्रणामं कृत्वा च दण्डरनं पराम
ट:सू.५३ शति, अथावसरागतं दण्डरलस्वरूपं निरूपयन् कथां प्रबध्नाति-'तए ण'मित्यादि, ततो-दण्डरत्नपरामर्शानन्तरं तद्दण्डरनं-दण्डेषु दण्डजातीयेषु रत्नं-उत्कृष्टं अप्रतिहतं-क्वचिदपि प्रतिघातमनापन्नं दण्डनामकं रत्नं गृहीत्वा सप्ताष्ट-12 पदानि प्रत्यवष्वष्कते-अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह-रत्नमय्यः पञ्चलतिका:-कत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररत्नस्य यत्सारं-प्रधानद्रव्यं तन्मयं तद्दलिकमित्यर्थः, विनाशनं सर्वशत्रुसेनानां, नरपतेः स्कन्धावारे प्रस्तावाद् गन्तुं प्रवृत्ते सति गादीनि प्रारभारान्तपदानि प्राग्वत् गिरयः-पर्वताः, अत्र विशेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये सञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञां त एवोच्छेद्याः, महागिरयस्तु ॥ ॥२२३॥ तेषामपि संरक्षणीया एव, प्रपाता-गच्छजनस्खलनहेतवः पाषाणाः भृगवो-वा तेषां समीकरणं समभागापादकमित्यर्थः, शान्तिकरं-उपद्रवोपशामकं, ननु यद्यपद्रवोपशामकं तर्हि सति दण्डरले सगरसुतानां ज्वलनप्रभनागाधिपकृतोपद्रवो
Jain Education intelle
For Private Persone Use Only
O
ainelibrary.org.