SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ४वक्षस्कारे कच्छविजयःमू.९३ ॥३४॥ कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छेणामं विजए पण्णत्ते !, गोअमा! सीआए महाणईए उत्तरेणं णीलवंतस्स वासहरपब्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपबयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपब्वयस्स पुरत्विमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे कच्छे णामं विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहिं महाणईहिं वेयद्धेण य पव्वएणं छब्भागपविभत्ते सोलस जोअणसहस्साई पंच य बाणउए जोअणसए दोणि अ एगूणवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साई दोणि अ तेरसुत्तरे जोअणसए किंचिविसेसूणे विक्खम्भेणंति । कच्छस्स णं विजयस्स बहुमज्झदेसभाए एत्थ णं वेअद्धे णाम पव्वए पण्णत्ते, जेणं कच्छं विजयं दुहा विभयमाणे २ चिट्ठइ, तंजहा-दाहिणद्धकच्छं च उत्तरद्धकच्छं चेति, कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णाम विजए पं०१, गोअमा! वेअद्धस्स पवयस्स दाहिणेणं सीआए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपब्वयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे णाम विजए प० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोअणसहस्साई दोणि अ एगसत्तरे जोअणसए एकं च एगूणवीसइभागं जोअणस्स आयामेणं दो जोअणसहस्साई दोणि अ तेरसुत्तरे जोअणस्सए किंचिविसेसूणे विक्खम्भेणं पलिअंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भन्ते! विजयस्स केरिसए आयारभावपडोआरे पण्णत्ते!, गोअमा! बहुसमरमणिजे भूमिभागे पण्णत्ते, तंजहा-जाव कत्तिमेहिं चेव अकत्तिमेहिं चैव, दाहिणद्धकच्छे णं भन्ते ! विजए मणुआणं केरिसए आयारभावपडोआरे पण्णत्ते?, गोअमा! तेसि णं मणुआणं छब्बिहे संघयणे जाव सब्वदुक्खाणमंतं करेंति । कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेअद्धे णाम पव्वए!, गोअमा! दाहिण ॥३४॥ JainEducation Alonal För Private & Personal use only O ww.jainelibrnosorg
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy