________________
Jain Education In
कच्छविजयस्स उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चिचकूडस्स पच्चत्थिमेणं मालवन्तस्स वक्खारपवयस्स पुरत्थिमेणं एत्थ णं कच्छे विजए वेअद्धे णामं पबए पण्णत्ते, तंजा - पाईणपडीणायए उदीर्णदाहिणविच्छिष्णे दुहावक्खारपचए पुट्ठे-पुरत्थिमिल्लाए कोडीए जाव दोहिवि पुट्ठे भरहुवेअद्धसरिसए णवरं दो बाहाओ जीवा धणुपद्धं च ण काय, विजयविक्खम्भसरिसे आयामेणं, विक्खम्भो उच्चत्तं उब्वेहो तहेव च विज्जाहरआभिओगसेढीओ तहेव, णवरं पणपणं २ विज्जाहरणगरावासा पं०, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीआए ईसाणस्स सेसाओ सकस्सत्ति, कूडा - 'सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेअद्ध ५ पुण्ण ६ तिमि - सगुहा ७। कच्छे ८ बेसमणे वा ९ वेअद्धे होति कूडाई ॥ १ ॥ कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेदे वासे उत्तरद्धकच्छे णाम विजय पण्णत्ते ?, गोअमा ! वेयद्धस्स पवयस्स उत्तरेणं णीलवन्तस्स वासहरपवयस्स दाहिणेणं मालवन्तरस वक्खारपचयस्स पुरत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे जाब सिज्झन्ति, तहेव णेअन्वं सव्वं कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरद्वकच्छे विजए सिंधुकुंडे णामं कुंडे पण्णत्ते ?, गोअमा ! मालवन्तस्स वक्खारपव्वयस्स पुरत्थमेणं उस कूडस्स पच्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिले णितंबे एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे उत्तरडुकच्छविजए सिंधुकुंडे णामं कुंडे पण्णत्ते, सर्हि जोजणाणि आयामविक्खम्भेणं जाव भवणं अट्ठो रायहाणी अ अव्वा, भरहसिंधु कुंडसरिसं सव्वं अव्वं, जाव तस्स णं सिंधुकुण्डस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तरद्धकच्छविजयं एज्जेमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे तिमिसगुहाए वेअद्धपव्वयं दालयित्ता दाहिणकच्छविजयं एज्जेमाणी २ चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ, सिंधुमद्दाणई पवहे अ मूले अ भरहसिंधुसरिसा पमाणेणं
For Private & Personal Use Only
www.jainelibrary.org