SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥३४॥ जाव दोहि वणसंडेहिं संपरिक्खित्ता । कहि णं भन्ते ! उत्तरद्धकच्छविजए उसभकूडे णाम पव्वए पण्णत्ते, गोअमा! सिंधुकुं- ध्वक्षस्कारे डस्स पुरथिमेणं गंगाकुण्डस्स पञ्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छविजए उसहकूडे कच्छविजणाम पव्वए पण्णत्ते, अट्ठ जोअणाई उद्धं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणिअव्वा । कहि णं भन्ते ! यःसू.९३ उत्तरद्धकच्छे विजए गंगाकुण्डे णामं कुण्डे पण्णत्ते?, गोअमा! चित्तकूडस्स वक्खारपव्वयस्स पञ्चस्थिमेणं उसहकूडस्स पव्वयस्स पुरथिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुण्डे णामं कुण्डे पण्णत्ते सहि जोअणाई आयामविक्खम्भेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ता । से केणटेणं भन्ते! एवं वुच्चइ कच्छे विजए कच्छे विजए!, गोअमा ! कच्छे विजए वेअद्धस्स पव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं गंगाए महाणईए पञ्चत्थिमेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमाणामं रायहाणी पं० विणीआरायहाणीसरिसा भाणिअव्वा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुप्पज्जइ, मया हिमवन्त जाव सव्वं भरहोअवणं भाणिअव्वं निक्खमणवर्ज सेसं सव्वं भाणिअव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेजे अ कच्छे इत्थ देवे महद्धीए जाव पलिओवमहिईए परिवसइ, से एएणद्वेणं गोअमा! एवं वुच्चइ कच्छे विजए कच्छे विजए जाव णिच्चे ( सूत्रं ९३) 'कहिणं भन्ते'त्ति व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः १, गौतम! शीताया| महानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्य पश्चिमायां माल्यवतो गजद-18 न्ताकारवक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे महाविदेहे वर्षे कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो विजयः। ॥३४१॥ Jain Education For Private Personel Use Only Indainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy