SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥१२६॥ त्यादिसुगम, नवरं किं संस्थितं-संस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि २वक्षस्कारे सर्वेषामपि तत्कालभाविनामकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशेन न पौनरुक्त्यमाशङ्कनीयं, प्रथमारक अत एवाग्रवर्तिनि पृष्ठकरण्डकसूत्रे तेसिणं! भंते मणुआण'मित्यत्र केवइआ पिढकरंडकसया पण्णत्ता?,गोअमा' इति प्रश्न नराणां स्थित्यादि सूत्रांशोऽध्याहार्य इति 'तेसि ण'मित्यादि, तेषां पृष्ठकरण्डकशतानि-पूर्वोक्तस्वरूपाणि कियन्ति ?, अत्र भगवानाह-द्वे षट्प-10 सू.२५ . ञ्चाशदधिके पृष्ठकरण्डकशते प्रज्ञप्ते इत्यर्थः, 'तेण'मित्यादि, ते मनुजाः कालस्य-मरणस्य मासो यस्मिन् कालविशेषे अवश्यं| कालधर्मः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं, क गच्छन्ति-कोत्पद्यन्ते इति प्रश्नदयेऽपि 'देवलोएसु उववजंती'त्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमन सामर्थ्यादवगतमेवेत्याशयादिति, अथवा गतिर्देशान्तरमाप्तिरपि भवतीति व गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते' उत्पत्तिधर्माणो भवन्ति, अत एवोसरसूत्रे 'उववजंती'त्येवोत, स्वाम्याह-'गौतमे ति षण्मासावशेषायुषः कृतपरभवायुर्वन्धा इति गम्यं, युगलकं प्रसुवत इति, एतेषामायुत्रिभागादौ परभवायुबन्धाभावमाह, तच्चैकोनपञ्चाशतं रात्रिंदिवान्यहोरात्राणि यावत्, संरक्षन्ति-|| उचितोपचारकरणतः पालयन्ति-संगोपयन्ति अनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सङ्गोप्य च कासित्वा-कासं| ॥१२६॥ विधाय क्षुत्वा-क्षुतं विधाय जम्भयित्वा-जम्भां विधाय अक्लिष्टा:-स्वशरीरोत्थक्लेशवर्जिताः अव्यथिता:-परेणानापा|दितदुःखा अपरितापिता:-स्वतः परतो वाऽनुपजातकायमनःपरितापाः, एतेन तेषां सुखमरणमाह, कालमासे कालं || Feeeeeeeeeeeeeeeeese Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy