________________
Jain Education Int
तिष्णि गाउआई उक्कोसेणं तिण्णि गाउआई, ते णं भंते ! मणुआ किंसंघयणी पण्णत्ता ?, गोअमा ! वइरोसभणारायसंघयणी पण्णत्ता, तेसि णं भंते! मणुआणं सरीरा किंसंठिआ पण्णत्ता ?, गोअमा ! समचउरंससंठाणसंठिआ, तेसि णं मणुआणं बेछप्पण्णा पिट्ठकरंडयसया पण्णत्ता समणाउसो !, ते णं भंते! मणुआ कालमासे कालं किञ्चा कहिं गच्छन्ति कहिं उबवज्जंति ?, गो० ! छम्मासावसेसाआ जुअल पसवंति, एगूणपण्णं राईदिआई सारक्खंति संगोवेंति २ ता कासित्ता छीइत्ता जंभात्ता अक्किट्ठा अबहिआ अपरिआविआ कालमासे कालं किच्चा देवलोएस उववज्जंति, देवलोअपरिग्गहा णं ते मणुआ पण्णत्ता, तीसे णं भंते! सभाए भरहे बासे कइविहा मस्सा अणुसज्जित्था ?, गो० ! छबिहा पं० तं०-पम्हगंधा १ मिअगंधा २ अममा ३ तेअतली ४ सहा ५ सणिचारी ६ (सूत्रं २५)
प्रायः कण्ठ्यं सूत्रमेतत्, नवरं देशोनानि त्रीणि पल्योपमानि स्थितिर्युग्मिनीं प्रतीत्य मन्तव्या, देशश्चात्र पल्योपमासपेयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरूत्तरकुरुस्त्रियमधिकृत्य – “देवकुरुउत्तरकुरु अकम्मभूमगमणुस्सित्थीणं | भंते ! केवइअं कालं ठिई पण्णत्ता १, गो० ! देसूणाई तिण्णि पलिओ माई पलिओवमस्स असंखेज्जइभागेणं ऊणगाई, | उक्कोसेणं तिण्णि पलिओवमाई” । अथावगाहनां पृच्छन्नाह - 'तीसे ण' मित्यादि सुगमं, नवरं देशोनास्त्रयः क्रोशा अपि युग्मिनीं प्रतीत्य “उच्चत्तेणं णराण थोवोणमूसिआओ' इति वचनात्, यद्यपि 'छधणुसहस्समूसिआओ' इति पूर्वसूत्रेणैतेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः । ते ण' मित्यादि, अत्र किं च तत्संहननं चेति कर्मधारयः, पश्चादस्त्यर्थे इन्प्रत्ययः, 'गौतमे' त्यादि, वज्रर्षभनाराचसंहननास्ते मनुजा इति, 'तेसि ण' मि
For Private & Personal Use Only
www.jainelibrary.org