SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू esesese श्वक्षस्कारे प्रथमारकेनरावासादिव.सू.. २३-२४ नेत्यादि, यतस्ते व्यपगतो वैरस्यानुबन्धः-सन्तानभावेन प्रवृत्तिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः। अत्थि ण'मित्यादि, अत्र द्वीपशा दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः-सत्त्वा उन्दरशलभप्रमुखा ईतय इत्यर्थः कुलरोगग्रामरोगमण्डलरोगा यथोत्तरं न्तिचन्द्री बहुस्थानव्यापिनः, 'पोट्टत्ति देश्यत्वाद् उदरं शीर्ष-मस्तकं तद्वेदना कर्णोष्ठाक्षिनखदन्तवेदनाः कण्ठ्याः , कासश्चासौ या वृत्तिः व्यक्ती, शोष:-क्षयरोगः दाहः-स्पष्टः अर्शो-गुदाङ्करः अजीर्ण-व्यक्तं दकोदरं-जलोदरं पाण्डुरगभगन्दरौ प्रतीतौ ॥१२५॥ एकाहिको-यो ज्वर एकादिनाऽन्तरित आयाति, एवं द्विदिनान्तरितो ब्याहिकः त्रिभिर्दिनरन्तरितस्याहिकः चतुर्थेन 8| दिनेनान्तरितश्चतुर्थाहिकः इन्द्रग्रहादयस्तु उन्मत्तताहेतवो व्यन्तरादिदेवंकृतोपवाः धनुर्ग्रहः-सम्प्रदायगम्यः मस्तक शूलादीनि प्रतीतानि ग्रामे उक्तस्वरूपे मारि:-युगपद्रोगविशेषादिना बहूनां कालधर्मप्राप्तिः, एवमग्रेऽपि, यावत्करणानगरमारिप्रभृतिपरिग्रहः, प्राणिक्षयो-गवादिक्षयः जनक्षयो-मनुष्यक्षयो कुलक्षयो-वंशक्षयः, एते च कथम्भूता इत्याहव्यसनभूता-जनानामापद्भूताः अनार्याः-पापात्मकाः, अत्र विभक्तिलोपमकाराममो प्राकृतत्वात् , अत्राह-नेत्यादि, व्यपगतो रोगः-चिरस्थायी कुष्ठादिरातङ्कः-आशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् ! अथैषां भवस्थितिं पृच्छति, तीसेणं भंते! समाए भारहे वासे मणुआणं केवइअं कालं ठिई पण्णत्ता !, गोअमा! जहण्णेणं देसूणाई तिणि पलिओवमाई उक्कोसेणं देसूणाई तिणि पलिओवमाई, तीसे णं भंते ! समाए भारहे वासे मणुआणं सरीरा केवइ उच्चत्तेणं पण्णत्ता !, गोअमा ! जहन्नेणं Deseseeeeeeeeeeeeee ॥१२५॥ Jain Education Intel For Private Personal Use Only viainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy