________________
शातनाभीरुतयैव तत्र देवा देवयुवतिभिर्न सम्भोगादिकमाद्रियन्ते नापि मित्रदेवादिभिर्हास्यक्रीडादिपराः स्युरिति, ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्ती, तासां सद्भावस्थापनारूपत्वेनाराध्यतासङ्कल्पप्रादुर्भावसम्भवात् , न तथा जिनदंष्ट्रादिषु, तेन कथं तौ घटेते, पूज्यानामङ्गानि पूज्या इव पूज्यानीति सङ्कल्पस्यात्रापि प्रादुर्भावात् पूज्यत्वं महावैरोपशमकगुणवत्त्वेन च, अस्मिन्नर्थे पूज्यश्रीरत्नशेखरसूरीन्द्रोपज्ञश्राद्धविधिवृत्तिसम्मतिः, तथाहि परीक्षाप्राप्तनिर्लोभतागुणं रत्तसारकुमारं प्रति चन्द्रशेखरवच:-"हरिसेनानीहरिणैगमेप्यनिमिषाग्रणीः। युक्तमेव तव श्लाघां, कुरुते, सुरसाक्षिकम् ॥१॥ वक्ति स्म विस्मयस्मेरः, कुमारः स सुराग्रणीः । मामश्लाघ्यं श्लाघते किं?, सोऽप्युवाच शृणु बुवे ॥२॥ नव्योत्पन्नतयाऽन्यर्हि, सौधर्मेशानशक्रयो। विवादोऽभूद्विमानार्थ, हार्थमिव हर्मिणोः ॥ ३ ॥ विमानलक्षा द्वात्रिंशत्तथाऽष्टाविंशतिः क्रमात् । सन्त्येतयोस्तथाऽप्येती, विवदेते स्म धिग् भवम् ॥४॥तयोरिवोर्वीश्वरयोर्विमानप्रिलुब्धयोः ।नियुद्धादिमहायुद्धान्यप्यभूवन्ननेकशः॥५॥निवार्यते हि कल| हस्तिरश्चां तरसा नरैः । नराणां च नराधीशैनराधीशां सुरैः क्वचित् ॥ ६॥ सुराणां च सुराधीशैः, सुराधीशां पुनः कथम् । केन वा स निवार्येत, वज्राग्निरिव दुःशमः ॥७॥ युग्मम् । माणवकाख्यस्तम्भस्थाईदंष्ट्राशान्तिवारिणा । | आधिव्याधिमहादोषमहावैरनिवारिणा ॥ ८॥ कियत्कालव्यतिक्रान्ती, सिक्तौ महत्तरैः सुरैः। बभूवतुः प्रशान्तौ तौ.IST किंवा सिध्येन तजलात् ॥९॥ युग्मम् । ततस्तयोमिथस्त्यक्तवैरयोः सचिवैयोः । प्रोचे पूर्वव्यवस्थैवं, सुधियां
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org