________________
प्रभृतीनि तेभ्यो वेदितव्याः, तथा 'पइदोषविप्रमुक पडिदोपैर्विमुक्त, ते चामी पड्दोषा:-"भी १ दु. २ मुप्पिच्छं ई उत्तालं च कमसो मुषेय काकस्सरमणुण्णासं ६ छदोसा हुँति गेयस्स ॥१॥" अत्र व्याख्या-भीतं-उप्रस्त, |किमुक्तं भवति -पत् उनस्तेन मनसा गीयते तद्रीतपुरुषनिबन्धनत्वात् तद्धर्मानुवृत्तत्वाद्रीतमुच्यते, दुत-बत् त्वरितं गीयते, त्वरितगाने हि रागवानादिपुष्टिरक्षरण्यक्तिख न भवति, 'उप्पिच्छे श्वाससंयुक्तमिति, पाठान्तरेण 'रहस्सं ति | इस्वस्वरं लघुशब्दमित्यर्थः, उत्साल' उत्-प्रावल्येन अतितालं अस्थानतालं वा, तालस्तु कंतिकादिस्वरविशेषः, काकस्वर-लक्ष्णानन्यस्वरं अनुनासं नासिकाषिनिर्गतस्वरानुगतमिति, तथा अष्टभिर्गुणैरुपेतं अष्टगुणोपेतं, ते चाष्टामी गुणा:-"पुण्ण रत्तं अलंकिवं च पत्तं तहेव अविधुई। महुरं समं सुललिअं, अह गुणा हुँति गेयस्स ॥१॥" तत्र यत् स्वरकलाभिः पूर्ण गीयते सत् पूर्ण गेयरागानुरकेन यत् गीयते तद्रतं २ अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणा-19 दलहतं ३ अक्षरस्वरस्फुटकरणाद् व्यकं ४ विक्रोशनमिव यद्विखरं न भवति तदविघुष्टं ५ मधुरं-मधुरस्वरं कोकिलारुतवत् ६ तालवंशस्वरादिसमनुगतं सम ७ स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन ललतीव यत् सुललितं, यदिवा बत् श्रोत्रेन्द्रियस्थ शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव (च) प्रतिभासते तत् सुललितं ८, एते अष्टौ गुणा | || गेयस्य भवन्ति, एतद्विरहितं तु विडम्बनामात्र तदिति, इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यश्च प्रतिपिपादयिषुराह-'रत्त'मित्यादि रक्तं-पूर्वोकस्वरूपं तथा 'त्रिस्थानकरणशुद्धं त्रीणि स्थानानि-उरःप्रभृतीनि तेषु कर
For Private & Personal use Onit
Navjainelibrary.org
Jain Education in
101