SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ see श्रीजम्बू- प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथा गीते रतिर्येषा ते गीतरतयो गन्धः कृतं गान्धर्व-18 द्वीपशानाव्यादि तत्र हर्षितमनसः गान्धर्वहर्षितमनसः, ततः पूर्वपदेन विशेषणसमासस्तेषां, "रागगीत्यादिकं गीतं पदस्वरता पअवरवेन्तिचन्द्री दिकावनया वृत्तिः लावधानात्मकं गान्धर्व'मिति भरतादिशाखवचनात् गद्यादिभेदादष्टधा गेयं, तत्र गचं यत्र स्वरसञ्चारेण गयं गीयत्ते खण्डव. पत्र तु पद्य-वृत्तादि यद् मीयते सत्पद्यं यत्र कथिकादि गीयते तत् कथ्यं पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि ॥३९॥ ॥ पादबद्धं यदूतादिचतुर्भागमात्रे पादे बद्धं उक्षिप्तकं प्रथमतः समारभ्यमाण, अत्र ककारात्पूर्व दीर्घत्वं प्राकृतत्वात् , एवमुत्सरत्रापि द्रष्टव्यं, प्रवृत्तक-प्रथमसमारम्भादूग्रंमाक्षेपपूर्वक प्रवर्त्तमान, सथा मन्दाकं-मध्यभागे सकलमूर्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचितं | अवसानं यस्य तत् रोचितावसानं, शमैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद्रोचितावसाममित्यर्थः, इह हि | पद्यं पादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूपतामतिकमात्, तेम गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा | 'सप्तस्वरसमन्वागत' सप्त स्वराः षड्डादयः, उक्तं च- सजे रिसह गंधारे, मज्झिमे पंचमे सरे। धेवए चेव नेसाए, सरा | सत्त विआहिआ ॥१॥" तेच सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति, 'सत्त सरा भाभीओ' इति ॥ ॥ पूर्वमहर्षिवचनात् , तथा अष्टभी रसै-जारादिभिः सम्यक-प्रकर्षेण युक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते स्वरत्रा-1 भृते सम्यगभिहितास्तानिच पूषोणि सम्प्रति भवच्छिन्नानि तेन तेभ्यो लेशतो विनिर्गतानि पानि भरतविशाखिल Jain Education ind i For Private & Personal use only (CSwjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy