SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १वक्षस्कारे पबवरकेदिकावनखण्डव. श्रीजम्बू णेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं चं, तत्र यधुरसि स्वरो विशालस्तीद्वीपशा रोविशुद्धं, स एव यदि कण्ठे वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्ध, यदि पुनः शिरसि प्राप्तः सन्नानुनासिको भवति न्तिचन्द्री-IN ततः शिरोविशुद्धं अथवा उरःकण्ठशिरस्सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुरःकण्ठशिरोविशुद्धया वृत्तिः त्वात् त्रिस्थानकरणविशुद्धं, तथा सकुहरः-सच्छिद्रो गुञ्जन्-शब्दायमानो यो वंशो ये च तन्त्रीतलताललयग्रहास्तैः ॥४०॥ | सह सुष्टु-अतिशयेन सम्प्रयुक्त-अविरुद्धतया प्रवर्तितं, किमुक्तं भवति ?-सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जवंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्पराहतहस्ततालस्वरानुवर्ति यद् गीतं तत्तालसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गदारुदन्तादिमयो योऽङ्गलिकोशकस्तेनाहतायास्तन्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्त, तथा प्रथमतो वंशतन्यादिभिर्यः स्वरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसुसंप्रयुक्त, तथा मधुरमित्यादि | विशेषणत्रयं प्राग्वत् , अत एव मनोहरं, पुनः कथम्भूतमित्याह-मृदुकं-मृदुना स्वरेण युक्तं न निष्ठुरेण, तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेषु-गेयनिबद्धेषु संचारो यत्र गेये तत् मृदुरिभितपदसंचारं, तथा सुष्टु-शोभना रतिः श्रोतॄणां यस्मिन् तत् सुरति, सुष्ठुशोभना नतिः-अवनामोऽवसाने यस्मिन् तत् सुनति, पर्यन्ते मन्द्रस्वरस्य विधानात् , तथा वरं-प्रधानं विशिष्टचङ्गि 20000000000000000000ease Caeseseseseasesekseebectioes ॥४०॥ JainEducation For Pate Persone Use Only Finelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy