________________
मोपेतं रूपं-स्वरूपं यस्य तत्तथा, कुत इत्याह-दिव्य-देवसम्बन्धि, यतः नाट्ये-नृत्यविधौ सजं नाव्य सज गीतवाद्ये तथाविधे हि नाट्यविधिरपि सुमनोहरः स्यादिति, उक्तस्वरूपं गेयं प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति, स्यात्-कथश्चिद्भवेदेतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदो|पादानं, एवमुक्ते भगवानाह-गौतम! स्यादेवंभूतः शब्द इति। अथ पुष्करिणीसूत्रं यथा-'तस्स णं वणसंडस्स तत्थ तत्थ | देसे तहिं तहिं बहूइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर २पंतीओ बिलपंतीओ अच्छाओ सहाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिजतलाओ सुवण्णसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपच्चोअडाओं सुओयारसुहोत्ताराओ णाणामणितित्थसुबद्धाओ चाउक्कोणाओ अणुपुवसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीय8 महापुंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभ-18 मंतमच्छकच्छभअणेगसउणमिहुणपविअरियाओ पत्तेयं २ पउमवरवेइयापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ| अप्पेगइयाओ आसवोदगाओ अप्पेगइयाओ वारुणोदगाओ अप्पेगइयाओ खोदोदगाओ अप्पेगइयाओ अमयरससमर-16 सोदगाओ अप्पेगइयाओ उदगरसेणं पण्णत्ताओ पासादीयाओ ४" अत्र व्याख्या-'तस्ये'त्यादि प्राग्वत् बहुचः क्षुद्राः-18 अखातसरस्यस्ता एव लघ्व्य:-क्षुल्लिका वाप्यः-चतुरस्राकाराः पुष्करिण्यो-वृत्ताकाराः दीर्घिकाः-सारण्यः ता एव 8
Jain Education
For Private Persone Use Only
G
row.jainelibrary.org
NO