SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यू | वक्रा गुञ्जालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि,सूत्रे स्त्रीत्वं प्राकृतत्वात् , बहूनि सरांसि एकपडया १ वक्षस्कार द्वीपशाव्यवस्थितानि सरःपतिः ता बहुधः सरःपतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु एकस्मात् सरसोऽन्यस्मिन् पावरवेन्तिचन्द्री दिकावनतस्मात्तदन्यत्रैवं संचारकपाटकेनोदकं संचरति सा सरःसरःपतिस्ता बह्वयः सरःसरःपतयः, बिलानि-कूपास्तेषां या वृत्तिः खण्डव. पतयो बिलपतयः, एताश्च सर्वा अपि कथम्भूता इत्याह-अच्छा:-स्फटिकबद् बहिर्निर्मलप्रदेशाः श्लक्ष्णा:-श्लक्ष्णपु-18 ॥४१॥ गलनिष्पादितबहिःप्रदेशाः रजतमयं-रूप्यमयं कूलं यासां तास्तथा, समं न ग सद्भावतो विषमं तीरवर्तिजलापू-18 रितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणाः यासां तास्तथा, तथा तपनीयं-हेमविशेषस्तन्मयं तलं यासां 8 तास्तथा, तथा 'सुवण्णसुब्भरययवालुयाओ' इति सुवर्ण-पीतं हेम सुभ-रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, तथा 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्याणि-वैडूर्यमणिमयानि स्फाटिकपडलमयानि-स्फाटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्यभ्युन्नतप्रदेशा यासांतास्तथा, तथा सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सुखेनोत्तारो-जलादहिर्विनिर्गमनं यासु ताः सुखोत्ताराः, । ततः पूर्वपदेन विशेषणसमासः, तथा नानामणिभिः सुबद्धानि तीर्थानि यासां तास्तथा, अत्र बहुब्रीहावपि कान्तस्य । परनिपातो भार्यादिदर्शनात् प्राकृतशैलीवशाद्वा, 'चाउक्कोणाओ' इति चत्वारः कोणा यासां ताः तथा, दीर्घत्वं च । 'अतः समृद्ध्यादौ वा' (श्रीसि. ८-१-४४) इति सूत्रेण प्राकृतलक्षणवशात् , एतच्च विशेषणं वापीः कूपांश्च प्रति yos2029999999asses ॥५१॥ Jain Education int For Pres Personal use only Hetainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy