________________
Seee
SESee
श्रीजम्यू-18श्रियेष्वाश्रयेषु वसन्तीति ज्ञापनार्थ पुनस्तद्वर्णेकसूत्रारम्भः सार्थक इति , ननु तदा गृहाणि न सन्ति', सन्त्यपि वा वक्षस्कारे द्वीपशा
गृहाणि धान्यवन्न तेषामुपभोगायायान्तीत्याशङ्कमानः पृच्छति-'अत्थि णमित्यादि, अस्तीत्यस्य त्यादिप्रतिरूपकाव्य- प्रथमारके न्तिचन्द्री
18| यस्य वचनत्रयसदृशरूपत्वेन सन्तीति व्याख्येयं, सन्ति भदन्त ! तस्यां समायां भरतवर्षे गेहानि वा प्रतीतानि गेहेषु नरावासाया वृत्तिः
आयतनानि आपतनानि वा-उपभोगार्थमागमनानि, उत्तरसूत्रं तु प्राग्वत्, एतेन तदा मनुष्यादिप्रयोगजन्यगृहा- दिव.स. ॥१२१॥ भावस्तत एव तेषामुपभोगार्थ तत्रापतनाभावश्चोक्त इति, 'अत्थि णं भंते ! तीसे' इत्यादि, उक्तवक्ष्यमाणेषु एषु युग्मि
१२३-२४ सूत्रेषु प्रश्नोत्तरालापकयोर्वाक्ययोर्योजना प्राग्वत् , नवरं ग्रामा वृत्त्यावृताः कराणां गम्या वा यावत्करणानगरादिपरिग्रहः, तत्र नगराणि चतुर्गोपुरोद्भासीनि न विद्यते करो येषु तानि नकराणि वा-कररहितानि, नखादिनिपातनापसिद्धिः, निगमाः-प्रभूतवणिग्वर्गावासाः,प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि वाखेटानि, क्षुल्लकप्राकारवेष्टितानि अभितः पर्वतावृतानि वा कर्बटानि, अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्चशत्युपजीव्यानि वा मडम्बानि, पत्तनानि जलस्थलपथयुक्तानि रत्नयोनिभूतानि वा, सिन्धुवेलावलयितानि द्रोणमुखानि, आकरा:-हिरण्याकरादयः, आश्रमाः-तापसाश्रयाः, सम्बाधाः-शैलशृङ्गस्थायिनो निवासाः यात्रासमागतप्रभूतजननिवेशावा, राजधान्यो यत्र नगरे पत्तने अन्यत्र वा स्वयंराजा वसति, सन्निवेशा-यत्र सार्थकटकादेरावासा भवन्ति ?, अनोत्तरं-नायमर्थः समर्थः, अत्रार्थे विशेषणद्वारा हेतुमाह-यथेप्सितं-इच्छामनतिक्रम्य काम-अत्यर्थ गामिनो-गमनशीलास्ते मनुजाः, अत्रात्यर्थकथनेन तेषां सर्वदापि स्वा
eeeeee
JainEducation in
For Private Personal Use Only
VMw.jainelibrary.org