SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२५०॥ Jain Education! तिक्खुत्तो रहसिरेणं फुसइ २ चा तुरए निगिण्हइ २ त्ता रहं ठवेइ २ त्ता छत्तलं दुबालसंसिअं अट्टकण्णिअं अहिगरणिसंठिअं सोवणिअं कागणिरयणं परामुसइ २ त्ता उसभकूडस्स पव्वयस्स पुरत्थिमिशंसि कडगंसि णामगं आउडेइ - ओसप्पिणीइमीसे तइआएँ समाइ पच्छिमे भाए । अहमंसि चकवट्टी भरहो इअ नामधिजेणं ॥ १ ॥ अहमंसि पढ़मराया अहह्यं भरहाहिवो णरवरिंदो । णत्थि महं पडिसत्तू जिअं मए भारहं वासं ॥ २ ॥” इतिकट्टु णामगं आउडेइ णामगं आउडित्ता रहं परावत्ते २ ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ २ ता जाव चुल्लहिम वंतगिरिकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ २ ता जाव दाहिणिं दिसिं चेअद्धपव्वयामिमुद्दे पाते आदि होत्था (सूत्रं ६३ ) 'तर ण 'मित्यादि, ततो- हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृह्णाति - दक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थ हयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावर्त्य च यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च ऋषभकूटं पर्वतं त्रिकृत्वो रथशीर्षेण स्पृशति स्पृष्ट्वा च रथं स्थापयति स्थापयित्वा च षटूतलं द्वादशास्त्रिकं अष्टकर्णिकं अधिकरणिसंस्थितं सौवर्णिकं - स्वर्णमयमष्टसुवर्णमयत्वात् काकणीरलं परामृशति, एतेषां पदानां व्याख्यानं प्राग्वत्, परामृश्य च ऋषभकूटस्य पर्वतस्य पौरस्त्ये कटके नामैव नामकं स्वार्थे कप्रत्ययः 'आउडेइ'त्ति आजुडति सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह - 'ओसप्पिणि' इत्यादि, अवसर्पिण्या:, अत्र षष्ठीलोपः प्राकृतत्वात्, For Private & Personal Use Only ३वक्षस्कारे ऋषभकूटे नामलिखनं सू. ६३ ॥२५० ॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy