________________
Jain Education Inte
रणिगरिअमज्झो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यमिति । ततः किं जातमित्याह - 'तर पं | से' इत्यादि, ततः स शरो भरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सन् क्षिप्रमेव द्विसप्ततिं योजनानि यावद् गत्वा क्षुद्र| हिमवद्विरिकुमारस्य देवस्य मर्यादायामुचितस्थाने निपतति, 'तए ण'मित्यादि, ततः स क्षुद्रहिमवगिरिकुमारो देवो निजमर्यादायां शरं निपतितं पश्यति, दृष्ट्वा च आसुरुतो रुष्ट इत्यादिविशेषणविशिष्टो यावत्करणात् भ्रुकुटिं करोति | अधिक्षिपति शरं गृह्णाति नाम च वाचयतीत्यादि ग्राह्यं, प्रीतिदानं सर्वोषधीः - फलपाकान्तवनस्पतिविशेषान् राज्या|भिषेकादिकार्योपयोगिनः मालां - कल्पद्रुमपुष्पमालां गोशीर्षचन्दनं च- हिमवत्कुञ्जभवं कटकानि यावत्पदात् त्रुटितानि वस्त्राणि आभरणानि शरं च नामाङ्कमिति ग्राह्यं द्रहोदकं च- पद्मद्रहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र याव|त्पदात् देवगत्या व्यतिव्रजति - भरतान्तिकमुपसर्पति विज्ञपयति चेति ज्ञेयं, उत्तरस्यां क्षुद्र हिमवतो गिरेर्मर्यादायां अहं देवानुप्रियाणां विषयवासी यावत्पदात् अहं देवाणुप्पि आणत्तीकिंकरे इति ग्राह्यं, अहं देवानुप्रियाणां औत्तराहो लोकपालः, अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति, देवं सत्कारयति सन्मानयतीति ग्राह्यं, तथा कृत्वा च प्रतिविसर्जयति, अथाधिकोत्साहादष्टमभक्तं तपस्तीरयित्वा कृतपारणक एवावधिप्राप्तदिग्विजयाङ्कं | कर्त्तुकामः श्रीऋषभभूः ऋषभकूटगमनायोपक्रमते
तएषं से भरहे राया तुरए णिगिदह २ त्ता रहं परावत्ते २ त्ता जेणेव उसइकूडे तेणेव उवागच्छड २ ता उसकूडं पव्वयं
For Private & Personal Use Only
www.jainelibrary.org