________________
क्षुल्लकहिम
६२
श्रीजम्बू
यावच्छन्दान्नवयोजनविस्तीर्णादिविशेषणविशिष्टं स्कन्धावार निवेशयति, वर्द्धकिरन शब्दयति पौषधशाला बिधापयति ३वक्षस्कारे द्वीपशा-18 पौषधं च करोतीत्यादि ज्ञेयं, क्षुद्रहिमवद्गिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूतन्तिचन्द्री- मिव कुर्वाणः कुर्वाण इति, अत्र 'तहेव'त्ति पदवाच्यमष्टमभक्तप्रतिजागरणं तत्समापन कौटुम्बिकाज्ञापनं सेनासन्नाहनं
वद्गिरिदेवया वृतिः अश्वरथप्रतिकल्पनं स्नानविधानं अश्वरथारोहणं चक्ररत्नमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेण 8
साधनं मू. ॥२४९॥
समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् २ उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवर्षधरपर्वतः तत्रैवोपागच्छति उपागत्य च क्षुल्लहिमवद्वर्षधरपर्वतं त्रिकृत्वः-त्रीन् वारान रथशिरसा-रथाग्रभागेन काकमुखेनेत्यर्थः स्पृशति, अतिवेगप्रवृत्तस्य वेगिवस्तुनः पुरस्थप्रतिबन्धकभित्त्यादिसंघटने त्रिस्ताडनेन वेगपातदर्शनादत्र त्रिरित्युक्तं, स्पृष्टा च तुरगान् निगृ. हाति-वेगप्रवृत्तान् वाजिनो रक्षति, तदनु वृत्तं यत्तदाह-णिगिण्हित्ता' इत्यादि, तुरगांश्चतुरोऽपि निगृह्य च तथैवमागधतीर्थाधिकारवद्वक्तव्यं, कियहरं यावदित्याह-यावदायतकर्णायतं च कृत्वा इषुमुदारमिति, अत्र 'तहेव'त्ति वचनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरं तथाविधं कृत्वा तत्र इमानि वचनाम्यभाणीत् स नरपतिरत्र यावत्पदेन 'हंदि सुगंतु भवंतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते विसयवासीतिपर्यन्तं इति कृत्वा-इत्युच्चार्य ऊर्ध्व- ॥२४९॥ उपरि, एतच्च शुभपर्यायं स्यात् यथोललोकः शुभलोक इत्यादि अत उक्तं विहायसि-आकाशे क्षुद्रहिमवद्भिरिकु-1121 मारस्य तत्रावाससम्भवात् इषु निसृजति, परिगरणिगरिअमज्झो जाव'त्ति अनावसरे बाणमोक्षप्रकरणाधीतं परिग
Ol
For Private Personel Use Only
V
Jain Education InteiGH
ainelibrary.org