SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ भाणीअ से णरवई जाव सबे मे ते विसयवासित्तिकट्ट उद्धं वेहासं उसु णिसिरह परिगरणिगरिअमझे जाव तए णं से सरे भरहेणं रण्णा उड्ढे वेहासं णिसढे समाणे खिप्पामेव बावत्तरि जोअणाइंगंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए, तए णं से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइअं पासइ २ ता आसुरुत्ते रुढे जाव पीइदाणं सबोसहिं च मालं गोसीसचंदणं कडगाणि जाव दहोदगं च गेण्हइ २ ता ताए उक्किट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहणं देवाणुप्पिआणं विसयवासी जाव अहणं देवाणुप्पिआणं उत्तरिल्ले अंतवाले जाव पडिविसजेइ (सूत्रं६२) 'तए णं दिधे चकरयणे'इत्यादि.ततः-औत्तराहसिंधुनिष्कुटसाधनानन्तरं तद्दिव्यं चक्ररतं अन्यदा कदाचित् आयुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य च अंतरिक्षप्रतिपन्नं यावत्पदात् 'जक्खसहस्ससंपरिबुडे दिवतुडिअसहसण्णिणाएणं पूरेन्ते चेव अंबरतल'मिति, उत्तरपूर्वस्यां दिशि-ईशाने कोणे क्षुद्रहिमवत्पर्वताभिमुखं प्रयातं चाप्यभवत् . ततः-शिबिरनिवेशात् क्षुद्रहिमवद्गिरिमध्यं यियासोंत्तरपूर्वायां चलनमेव ऋजुमार्गः, ततो नरेन्दुर्यत्कृतवांस्तदाह'तए णं से भरहे राया तं दिव्वं चक्करयण'मित्यादि, ततः स भरतस्तदिव्यं चक्ररत्नं अभिक्षुद्रहिमवद्भिरि प्रयातं दृष्ट्वा | | कौटम्बिकपुरुषाज्ञापनं हस्तिरत्नप्रतिकल्पनं सेनासन्नाहनं स्नानविधानं हस्तिरत्नारोहणं मार्गागतपुरनगरदेशाधिपवशीकरणं तत्प्राभृतस्वीकरणं चक्ररत्नानुगमनं योजनान्तरितवसतिवसनं च करोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः, अत्र यावत्पदसंग्राह्यसूत्रलिखने बहुविस्तरः स्यादिति तदुपेक्षा, ततः क्षुल्लहिमवगिरिसमीपे द्वादशयोजनायाम अत्र Jan Education For Private Personal use only Allare.lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy