SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥२४८॥ सूत्रेण वैकल्पिकविधित्वान्न हकारत्वं, नास्ति भे-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति सन्मानयति सत्कृत्य 18|३वक्षस्कारे सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनायातिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह- क्षुल्लकहिम'तए णं से भरहे राया सुसेण'इत्यादि, ततः-किरातसाधनानन्तरं भरतः सुषेणं सेनापति शब्दयति, शब्दयित्वा च | वगिरिदवएवमवादीत्-गच्छ भो देवानुप्रिय ! द्वितीयं अपिः समुच्चये पूर्वसाधितनिष्कुटापेक्षया सिन्ध्वा महानद्याः पश्चिम- साधनं सू. पश्चिमभागवति निष्कुटं-प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः-पश्चिमाब्धिः उत्तरतः क्षुल्लहिमवद्भिरिदक्षिणतो ६२ वैताढ्यगिरिश्च तैमर्यादा यस्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेष प्राग्वत् , लाघवार्थमतिदेशसूत्रमाह-'जहा दाहिणिल'इत्यादि, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं-साधनं तथा सर्व भणितव्यं, तावद्वक्तव्यं यावत्सेनानीभरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति ॥ अथ तदनन्तरं किं जातमित्याह तए णं दिवे चक्करयणे अण्णया कयाइ आउघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं चुल्लहिमवंतपञ्चयाभिमुहे पयाते आवि होत्था, तए णं से भरहे राया तं दिव चक्करयणं जाव चुल्लहिमवंतवासहरपव्वयस्स अदूरसामते दुवालसजोअणायाम जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, तहेव जहा मागहतित्थस्स जाव समुहरव- ॥२४८॥ भूअंपिव करेमाणे २ उत्तरदिसामिमुहे जेणेव चुलहिमवंतवासहरपञ्चए तेणेव उवागच्छइ २ ता चुल्लहिमवंतवासहरपवयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हइ णिगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदार इमाणि वयणाणि तत्थ. Jain Educationa l For Private Persone Only Hww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy