SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Jain Education f त्तिअं पञ्चप्पिणति, तए णं से दिवे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठा हिआए महामहिमाए निद्यत्ताए समाणीए आउहघरसालाओ पडिणिक्खमद्द २ त्ता अंतलिक्खपडिवण्णे जाव पूरंते चैव अंबरतलं उत्तरपञ्चत्थिमं दिसिं प्रभासतित्थाभिमुद्दे पयाते यावि होत्या, तए णं से भरहे राया तं दिवं चक्करमणं जाव उत्तरपञ्चत्थिमं दिसिं तहेव जाव पश्ञ्चत्थिमदिसाभिमुद्दे पभासतित्थेणं लवणसमुहं ओगाहेइ २ ता जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से णवरं मालं मडाडें मुत्ताजालं हेमजालं कडगाणि अ डिआणि अ आभरणाणि अ सरं च णामाहयंकं पभासतित्थोद्गं च गिन्हइ २ ता जाव पञ्चत्थिमेणं पभासतित्थमेराए अहण्णं देवाणुप्पिआणं विसयवासी जाव पञ्चत्थिमिले अंतवाले, सेसं तहेव जाव अट्ठाहिआ निबत्ता । ( सूत्रं ४९ ) 'उवागच्छित्ता तते ण'मित्यादि, उपागत्य च णमिति प्राग्वत् तं प्रसिद्धं वरपुरुषो - भरतचक्री वरमहारथं आरूढ | इति सम्बन्धः कीदृशमित्याह- धरणितलगमने लघु-शीघ्रं शीघ्रगामिनमित्यर्थः कीदृशो वरपुरुष इत्याह- ततः सर्वत्र | जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णः प्रफुल्लहृदय इत्यर्थः, अथ पुना रथं विशिनष्टि - बहुलक्षणमशस्तं हिमवतः - क्षुद्रहिमवगिरेः निर्वातामि-वातरहितानि यानि कन्दरान्तराणि - दरीमध्यानि तत्र संवर्द्धिताश्चित्रा - विवि| धारितनिशा - रथगुमास्त एव दलिकानि - दारूणि यस्य तं, सूत्रे च पदव्यत्ययः आर्षत्वात्, जाम्बूनदसुवर्णमयं सुकृतं - | सुघटितं कूबरं- युगन्धरं यत्र तं, कनकदण्डिकाः- कनकमय लघुदण्डरूपाः अरा यत्र तं, पुलकानि वरेन्द्रनीलानि सासकानि रतविशेषाः प्रबालानि स्फटिक्चररलानि च प्रतीतानि लेष्टवो - बिजा तिरत्वानि मणय: - चन्द्रकान्ताद्याः विद्रुमः For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy