________________
श्रीजम्यूद्वीपशान्तिचन्द्रीया वृत्तिः
३ वक्षस्कारे चतुर्घण्टाश्वरथव. |सू.४८
॥२१०॥
णयसुकयकूबरं कणयदंडियार पुलयवरिंदणीलसासगपवालफलिहवररयणलेटुमणिविदुमविभूसि अडयालीसाररइयतवणिजपट्टसंगहिअजुत्ततुंबं पघसिअपसिअनिम्मिअनवपट्टपुट्ठपरिणिढिअं विसिट्ठलट्ठणवलोहबद्धकम्मं हरिपहरणरयणसरिसचकं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्यविच्छिण्णसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिअं कणगरयणचित्तं जुत्तं हलीमुहबलागगयदंत- . चंदमोत्तिअतणसोल्लिअकुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहारकासप्पगासधवलेहिं अमरमणपवणजइणचवलसिग्घगामीहिं चाहिं चामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तं सज्झयं सघंटं सपडागं सुकयसंधिकम्मं सुसमाहिअसमरकणगगंभीरतुल्लघोसं वरकुप्पर सुचकं वरनेमीमंडलं वरधारातोंड वरवइरबद्धतुंबं वरकंचणभूसि वरायरिअणिम्मिअं वरतुरगसंपउत्तं वरसारहिसुसंपग्गहिरं : वरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडिअं कणयखित्रिणीजालसोमिअं अउज्झं सोआमणिकणगतविअपंकयजासुअणजलणजलिअसुअतोंडराग गुंजद्धबंधुजीवगरत्तहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरइतातिरेगरतासोगकणगकेसुअगयतालुसुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालउटुिंतसूरसरिसं सबोउअसुरहिकुसुमआसत्तमल्लदामं ऊसिअसेअज्झयं महामेहरसिअगंभीरणिद्धघोसं सत्तुहिअयकंपणं पभाए अ सस्सिरीअं णामेणं पुहविविजयलंभंति विस्सुतं लोगविस्सुतज. सोऽहयं चाउग्घंटं आसरहं पोसहिए णरवई दुरूढे, तए णं से भरहे राया चाउग्घंटं आसरहं दुरूढे समाणे सेसं तहेव दाहिणामिमुहे. वरदामतित्थेणं लवणसमुई ओगाहइ जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से, णवरिं चूडामाणि च दिवं उरत्थगेविजगं सोणिअसुत्तगं कडगाणि अ तुडिआणि अ जाव दाहिणिल्ले अंतवाले जाव अट्ठाहि महामहिमं करेति २ ता एअमाण
॥२१॥
For Private
Jan Education
Mw.sainelibrary.org
Personal use only