________________
seseseseeseeeeeeeeeeesea
कार्याणि ॥१॥द्वारालिंदोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥२॥ अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यो। तदवधिविधृतश्चान्यः प्रारद्वारं स्वस्तिकं शुभदम् ॥३॥ अप्रति|षिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्य द्वारैश्चतुर्भिरपि ॥४॥" पुनस्तदेव विशिनष्टि18 ऊर्ध्व दण्डे भव उद्दण्डिकः, भवार्थे इकः, अर्थात् ध्वजः, देवाः-इन्द्रादिप्रतिमाः कोष्ठः-उपरितनगृहं धान्यकोष्ठो |
वा दारूणि-वास्तूचितकाष्ठानि गिरयो-दुर्गादिकरणार्थ जनावासयोग्याः पर्वताः खातानि-पुष्करिण्यादिकानि वाहनानि-शिबिकादीनि एतेषां विभागे कुशलं, ध्वजविभागस्त्वेवं-"दण्डः प्रकाशे प्रासादे, प्रासादकरसलया। सान्धकारे | पुनः कार्यो, मध्यप्रासादमानतः॥१॥" शेषं तत्तग्रन्थेभ्योऽवसेयं, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्व नरेन्द्रचन्द्र-18
स्य-भरतचक्रिणः स्थपतिरत्न-वर्द्धकिरत्नं तपःसंयमाभ्यां करणभूताभ्यां निर्विष्ट-लब्धमिति, किं करवाणीत्यादि तु प्राग्योजितमेव, अथोपस्थितः सन् वर्तकिर्यदकरोत्तदाह-'सो देव'इत्यादि, स-वर्द्धकिः देवकर्मविधिना-देवकृत्यप्रकारेण चिन्तितमात्रकार्यकरणरूपेणेत्यर्थः स्कन्धावारं नरेन्द्रवचनेन आवासा-राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्व मुहूर्तेन निर्विलम्बमित्यर्थः, कृत्वा च प्रवरपौषधगृहं करोति, कृत्वा च भरतो राजा यावत्पदात् 'तेणेव, | उवागच्छइ २त्ता' इति ग्राह्यम् , एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, 'सेसं तहेवे'त्यादि सर्व प्राग्वत् ।
उवागच्छित्ता तते गं तं धरणितलगमणलहूं ततो बहुलक्खणपसत्यं हिमक्तकंदरंतरणिवायसंवद्धिअचित्ततिणिसदलिअं जंबू
Jan Education in
For Private Personal Use Only
W
ww.jainelibrary.org