________________
Jain Education Inter
समसंवाह सहस्समंडिअ थिमिअमेइणीअं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिवं चक्क| रयणं अणुगच्छमाणे २ जोअणंतरिआहिं वसहीहिं वसमाणे २ जेणेव वरदामतित्थे तेणेव उवागच्छइ'त्ति व्याख्या च प्राग्वत्, अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहितो यावत्पदसूचितो ग्रन्थो लिख्यते यथा - ' उवागच्छित्ता वरदा| मतित्थस्स अदूरसामंते दुवालसजोअणायामं णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेसं करेइ'त्ति प्राग्वत्, अथ ततः किं चक्रे इत्याह- 'करित्ता' इत्यादि, सर्वमुक्तार्थं । अथ राजाऽऽज्ञध्यनन्तरं कीडग् वर्द्धकिरलं कीदृशं च वैनयिकमाचचारेत्याह
तणं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु ससु चैव वत्थूसु णेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोट्टणिसु अ वासघरेसु अ विभागकुसले छेज्जे वेज्झे अ दाणकम्मे पाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तहेव सद्दे वत्थुप्पएसे पहाणे गब्भिणिकण्णरुक्खवल्लिबेढिअगुणदोसविआणए गुणड्ढे सोलसपासायकरणकुसले चउसट्ठिविकल्पवित्थियमई णंदावत्ते य वद्धमाणे सोत्थिrear तह सबओभद्दसण्णिवेसे अ बहुविसेसे उइंडिअदेवकोट्ठदारुगिरिखायवाहण विभागकुसले-इअ तस्स बहुगुणद्धे थवईरयणे णरिंदचंदस्स । तवसंजमनिविट्ठे किं करवाणीतुवट्ठाई ॥ १॥ सो देवकम्मविहिणा खंधावारं णरिंदद्वयणेणं । आवसहभवणकलिअं करेइ सवं मुहुत्तेणं ||२|| करेत्ता पवरपोसहघरं करेइ २ त्ता जेणेव भरहे राया जाव एतमाणत्तिअं खिप्पामेव पञ्चप्पिणइ, सेसं
For Private & Personal Use Only
ww.jainelibrary.org