________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२८६॥
Jain Education
करूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः १ - राज्ञां हि शस्त्राध्यक्षास्तत्तज्जातीयतत्तद्देशीयशस्त्राणां निर्विलम्बं परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कुर्वन्तीत्यर्थः अथ तूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि - आस्फोटितं - करास्फोटरूपं सिंहनाद :- सिंहस्येव शब्दकरणं 'छेलिअ'त्ति सेंटितं हर्षोत्कर्षेण सीत्कारकरणं हयहेषितं - तुरङ्गमशब्दः हस्तिगुलुगुलायितं - गजगर्जितं अनेकानि यानि रथशतसहस्राणि तेषां 'घणघणेंत'त्ति अनुकरणशब्दस्तथा निहन्यमानानामश्वानां च तोत्रादिजशब्दास्तैः सहितेन तथा यमकसमकं - युगपत् भम्भा - ढक्का होरम्भा - महाढक्का इत्यादि तूर्यपदव्याख्या प्रागु| त्रुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो - मधुरस्तालो - घनवाद्यविशेषः कंसताला - प्रसिद्धा करध्मानं - परस्परं हस्तताडनं एतेभ्य उत्थितः - उत्पन्नो यस्तेन महता शब्दसन्निनादेन सकलमपि जीवलोकं ब्रह्माण्डं पूरयन्, बलं - चतुरङ्गसैन्यं वाहनं - शिबिकादि एतयोः क्रमेण समुदयो - वृद्धिर्यस्य स तथा णमिति वाक्यालङ्कारे, अथवा बलवाहनयोः समुदयेन युक्त इति गम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानि यक्षसहत्रसम्परिवृतं इत्यादीनि विशेषणानि ग्राह्याणि, तत्र सूत्रे साक्षाल्लिखितानीति, अथ प्रथमवाक्ये अत्र लिखितानि 'तहेव - सेस' मित्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितॄणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा- 'जक्ख सहस्स संपरिवुडे वेसमणे चैव धणवई अमरवई सण्णिभाए इडीए पहिअकित्ती गामागरणगरखेडकब्बडमडंवदोणमुहपट्टणा
For Private & Personal Use Only
३वक्षस्कारे वरदामती
र्थसाधनं सू. ४६
॥ २०६ ॥
www.jainelibrary.org