SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया चिः ॥२०७॥ तहेव जान माणघराजोपडिजिक्समइ २ साजेणेव बाहिरिआ उवट्ठाणसाला जेणेव पाचपटे आसरहे तेणेव सवागच्छद (सूत्र ४७) ३वक्षस्कारे 'तए 'मित्यादि, ततस्तवर्द्धकिरनमहं किं करवाणि आदिशन्तु देवानुप्रिया इतिकर्तव्यमित्युदित्वोपतिष्ठते,18 वास्तुनिवे शविधिः राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजनमप्रेतनपदैः सह कार्य, कीदृशं तद्बर्द्धकिरतमित्याह सू. ४७ आश्रमादयः प्राग्व्याख्यातार्थाः नवरं स्कन्धावारगृहापणाः प्रतीताः एतेषां विभागे-विभजने उचितस्थाने तदवयंवनिवेशने कुशलम्, अथवा-'पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजातास्तेष्वेव विवृद्धिमायान्ति ॥२॥' इत्यादियोग्यायोग्यस्थानविभागझं, एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीतियावत् तानि यत्र तानि तथा एवंविधेषु वास्तुषु-गृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुषु, चैवशब्दः समुच्चये, स च वास्त्वन्तरपरिग्रहार्थः, अनेकेषां गुणानामुपलक्षणाद् दोषाणां च ज्ञायक, पण्डा जाता अस्येति तारकादित्वादिते पण्डित-सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तहि तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह-विधिज्ञं-पञ्चचत्वारिंशतो देवतानां उचितस्थाननिवेशनानादिवि- ॥२०७॥ विज्ञमित्यर्थः । अथ यथा पञ्चचत्वारिंशतोऽपि देवानामेकाशीत्यादिपदवास्तुभ्यासस्तथा तच्छिल्पिशास्त्रानुसारेण दश्यते, यथा स्थापना For Private & Personal use only 1 w Jain Education Intel .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy