________________
श्रीजम्बूद्वीपशान्विचन्द्री - या वृतिः
॥१११॥
Jain Education In
| सम्यक् अधोऽधः क्रमेण नते पार्श्वे येषां ते तथा, सङ्गते - देहप्रमाणोचिते पार्श्वे येषां ते तथा, अत एव सुन्दरपार्श्वाः सुजातपार्श्व इति पदद्वयं व्यक्त, तथा मिते- परिमिते मात्रिके - मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचितप्रमाणान्यूनाधिके पीने - उपचिते रतिदे पार्श्वे येषां ते तथा, अविद्यमानं -मांसलत्वेनानुपलक्ष्यमाणं करण्डकं - पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदरा कन्येत्यादिवत्, अथवा अकरण्डुकमिवेति व्याख्येयं, कनकस्येव रुचको - रुचिर्यस्य स (तथा) निर्मल:- स्वाभाविकागन्तुकमलरहितः सुजातो- बीजाधानादारभ्य जन्मदोषरहितः निरुपद्रवो-ज्वरादिदंशाद्युपद्रवरहितः एवंविधो यो देहस्तं धारयन्तीत्येवंशीलाः, तथा कनक| शिलातलवदुज्वलं प्रशस्तं समतलं -अविषमं उपचितं- मांसलं विस्तीर्णमूर्ध्वाधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षः - उरो येषां ते तथा, श्रीवच्छो- लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभौ - वृत्तत्वेनायतत्वेन च यूपतुल्यौ पीनौ - मांसल रतिदौ - पश्यतां सुभगौ पीवरप्रकोष्ठकौ - अकृशकलाचिकौ, तथा संस्थिताः - संस्थानविशेषवन्तः सुलिष्टाःसुघनाः विशिष्टाः- प्रधानाः घना - निविडाः स्थिरा - नातिश्लथाः सुबद्धाः - स्नायुभिः सुष्ठु बद्धाः सन्धयः- अस्थिसम्धानानि ययोस्ती तथा पुरवरपरिघवत्- महानगरार्गलावद्वर्त्तितौ-वृत्तौ भुजी येषां ते तथा, ततः पदद्वयद्वयमीलनेन कर्मधारयः, पुनर्वाहुमेवायामतो विशिनष्टि-भुजगेश्वरो - भुजगराजस्तस्य विपुलो यो भोगः- शरीरं तथा आदीवतेद्वारस्थगनार्थं गृह्यत इत्यादानः स चासौ परिघः - अर्गला 'उच्छूढ'त्ति स्वस्थानादवक्षिप्तो निष्काशितो द्वारपृष्ठभागे
For Private & Personal Use Only
२वक्षस्कारे | युग्मिस्वरूसू. २१
॥ १११ ॥
ww.jainelibrary.org