________________
Jain Education In
जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहृतसौनन्दं नाम ऊर्ध्वकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत् अथवा संहृतं सङ्क्षिप्तमध्यं सौनन्दं - रामायुधं मुसलविशेष एव मुसलं सामान्यतः दर्पणशब्देनेहावयवे समुदायोपचाराद्दर्पणगण्डो गृह्यते तथा निगरितं - सारीकृतं वरकनकं तस्य त्सरुः-खड्गादिमुष्टिस्तैः सदृशं तेषामिवेत्यर्थः, तथा वरवज्रस्येव - सौधर्मेन्द्रायुधस्येव क्षामो वलितो - वलयः संजाता अस्येति वलितो - वलित्रयोपेतो मध्योमध्यभागो येषां ते तथा झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि - पवित्राणि निरुपले पानीति भावः, करणानि - चक्षुरादीनीन्द्रियाणि येषां ते तथा, अत्र च 'पम्हविअडणाभा' इति पदं क्वचिद्वाचनान्तरे प्रसिद्धमपि उत्तरपदेन मा पुनरुक्ताभासो भूयादिति न व्याख्यातं, गङ्गाया आवर्त्तकः- पयसां भ्रमः स इव प्रदक्षिणावर्त्ता न तु वामावर्त्ता तरङ्गा इव तरङ्गाः तिस्रो वलयस्ताभिर्भङ्गुरा-भुग्ना रविकिरणैः तरुणैः- अभिनवैर्बोधितं - उन्निद्रीकृतं सत् आकोशायमानं विकचीभवदित्यर्थः पद्मं तद्वद् गम्भीरा विकटा - विशाला नाभिर्येषां ते तथा, विशेषणस्य परनिपातः प्राग्वत्, | अस्माच्च निर्देशादनाम्यपि समासान्तः, ऋजुका - अवक्रा समा न क्वापि दन्तुरा संहिता - सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अत एव जात्या-प्रधाना तन्वी न तु स्थूरा | कृष्णा न तु मर्कटवर्णा स्निग्धा - चिकणा आदेया- दर्शनपथमुपगता सती पुनः पुनराकांक्षणीया, उक्तमेव विशेषणद्वारेण समर्थयते - लडहा - सलवणिमा अत आदेया सुकुमारमद्वी-अतिकोमला रमणीया - रम्या रोमराजिर्येषां ते तथा,
For Private & Personal Use Only
ww.jainelibrary.org