________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२६२॥
Jain Education Inte
'तएण 'मित्यादि, ततः स भरतो राजा अर्जितराज्यों - लब्धराज्यो निर्जितशत्रुरुत्पन्न समस्तरत्नस्तत्रापि चक्ररलप्रधानो | नवनिधिपतिः समृद्धकोशः - सम्पन्नभाण्डागारः द्वात्रिंशद्राजवर सहस्रैरनुयातमार्गः षष्ट्या वर्षसहस्रैः केवलकल्पं - परिपूर्ण भरतवर्षं साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं. 'हस्थिति हस्तिवर्णकस्मारणं 'हंयगयरह'त्ति सेनासन्नाहनस्मारणं तथैव पूर्ववत् स्नानविधिभूषण विधिसैन्योपस्थितिहस्तिरत्नोपागमनानि वाच्यानि, अञ्जनगिरिशृङ्गसदृशं गजपतिं नरंपतिरारूढवान् । अथ प्रस्थिते नरपतौ | के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह- 'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्ति - |रलमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथानुपूर्व्या-यथाक्रमं संप्रस्थितानि - चलितानि, तद्यथा - स्वस्तिकश्रीवत्सयावत्पदात् पूर्वोकमङ्गलकानि ग्राह्यानि, यद्यप्येकाधिकार प्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि सूत्रभूयिष्ठत्वेन वृत्तिर्दुरगता वाचयितॄणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिर्लिख्यते इति, 'तयणंतरं च ण' मित्यादि तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गार' कलशः- प्रतीतः भृङ्गारः - कनकालुका तंतः समाहारादेकवद्भावः, इदं च जलपूर्णत्वेन मूर्त्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशो भिन्नः, दिव्येव दिव्या - प्रधाना चः समुच्चये स च व्यवहितसम्बन्धः छत्र विशिष्टा पताका च यावत्पदात् 'संचामरा दंसणरइअ आलोअदरिसणिज्जा वाउन्दुअविजयवेजयंती | अब्भुसिआ गगणतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्यं, अत्र व्याख्या - सचामरा - चामरयुक्ता दर्शने - प्रस्थातु
For Private & Personal Use Only
३वक्षस्कारे
भरतस्य विनीतायां
प्रवेशः सू. ६७
॥२६२॥
w.jainelibrary.org.