SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूश द्वीपशान्तिचन्द्रीया चिः ॥२३९॥ ण तुम्म पिअट्टयाएं भैरहस्स रणो उवसर्ग करेंमोत्तिक? तेसिं आवाडचिलायणि अतिआओ अवमन्ति २ ती उविअसर्मुग्धारण ३वक्षस्कारे सम्मोहणति २ ता महाणी विध्वति २ ती अणेव भरहर्स रणी विजयक्खंघावारणिवैसे तेणेव उवागच्छति २ ता डॉप मेघमुखदेविजयवंधावारणिवेसस्स खिप्पामेव पतणुतणार्यति खिप्पामेव विज्जुयायन्ति २ ता खिप्पामेव जुगर्मुसलमुट्ठिप्पमाणमेहि वाराधना वृष्टिश्च मू. धाराहि ओधमेध सत्तरत्तं वासं वासिङ पवत्ता यावि होत्था । ( सूत्रं ५८) 'तए णमित्यादि, ततस्ते आपातकिराताः सुषेणसेनापतिना हतमथिता यावत्प्रतिषेधिताः सन्तो भीता-भयाकुलाः | त्रस्ता-नष्टाः व्यथिता:-प्रहारार्दिताः उद्विग्ना:-अथ पुनर्नानेन सार्द्ध युद्ध्यामहे इत्यपुनःकरणाशयवन्तः, ईदृशाः कुत इत्याह-सञ्जातभया:-सम्यक् प्राप्तभयाः अस्थामानः-सामान्यतः शक्तिविकलाः अबलाः-शारीरशक्तिविकलाः पुरुष-12 कारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमस्ताभ्यां रहिताः अधारणीयं-धारयितुमशक्यं परबलमितिकृत्वा अनेकानि योजनान्यपक्रामन्ति-अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह-अवक्कमित्ता'इत्यादि, अपक्रम्य ते आपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणन्ति-सिकताकणमयान् संस्तारान् कुर्वन्ति, ॥२३९॥ | संस्तीर्य च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तं प्रगृह्णन्ति, प्रगृह्य च वालुकासंस्तारोपगता उत्तानकाःऊर्ध्वमुखशायिनः अवसना-निर्वस्त्राः, एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका-दिनत्रयमनाहारिणः, For Private Personel Use Only I Jain Education Intel ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy