________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृतिः
विक्षस्कारे चक्रोत्पत्तितत्पूजोत्सवः सू.
४३
॥१८५॥
गुलीए णाणामणिकणगविमलमहरिहणिउणोअविअमिसिमिसितविरइअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थआविद्धवीरवलए, कि बहु- णा!, कप्परुक्खए चेव अलंकिअविभूसिए परिंदे सकोरंट जाव चउचामरवालवीइअंगे मंगलजयजयसद्दकयालोए अणेगगणणाय-- गदंडणायगजावदूअसंधिवाल सद्धिं संपरिवुडे धवलमहामेहणिग्गए इव जाव ससिब पियदसणे गरवई धूवपुष्फगंधमल्लहत्थगए मजणघराओ पडिणिक्खमइ २ त्ता जेणेव आउघरसाला जेणेव चक्करयणे तेणामेव पहारेत्य गमणाए । तए णं तस्स भरहस्स रण्णो बहवे ईसरपभिइओ अप्पेगइआ पउमहत्यगया अप्पेगइया उप्पलहत्थगया जाव अप्पेगइआ सयसहस्सपत्तहत्थगया भरहं रायाणं पिट्ठओ २ अणुगच्छंति । तए णं तस्स भरहस्स रण्णो बहूईओ-खुजा चिलाइ वामणिवडभीओ बब्बरी बउसिआओ। जोणिअपल्हविआओ ईसिणिअथारुकिणिआओ ॥१॥ लासिअलउसिअदमिलीसिंहलि तह आरबीपुलिंदी अ । पक्कणि बहलि मुरुंडी सबरीओ पारसीओ अ ॥२॥ अप्पेगइया वंदणकलसहत्थगयाओ चंगेरीपुप्फपडलहत्थगयाओ भिंगारआईसथालपातिसुपइट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्वगयाओ वत्थआभरणलोमहत्थयचंगेरीपुष्फपडलहत्थगयाओ जाव लोमहत्थगयाओ अप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगयाओ तिल्लसमुग्गयहत्थगयाओ-तेल्ले कोट्ठसमुग्गे पत्ते चोए अ तगरमेला य। हरिआले हिंगुलए मणोसिला सासवसमुग्गे ॥ १॥ अप्पेगइआओ तालिअंटहत्थगयाओ अप्पे० धूवकडुच्छुअहत्थगयाओ भरई रायाणं पिट्ठओ २ अणुगच्छंति, तए णं से भरहे राया सविड्डीए सबजुइए सबबलेणं सबसमुदयेणं सपायरेणं सबविभूसाए सबविभूईए सबवत्थपुष्फगंधमल्लालंकारविभूसाए सचतुडिअसहसणिणाएणं महया इड्डीए जाव महया वरतुडिअजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणं जेणेव आउघरसाला तेणेव उवागच्छइ उवागच्छिता
18॥१८५॥
For Private & Personal use only
M
Jan Education Index
ainelibrary.org