________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३५२ ||
Jain Education In
णसंचया रायहाणीति ८, एवं जह चैव सीआए महाणईए उत्तरं पासं तह चैव दक्खिणिल्लं भाणिअव्वं, दाहिणिल्लसीआमुहवणाइ, इमे वक्खारकूडा तं० - तिउडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४, [ णईड तत्तजला १ मत्तजला २ उम्म ३, ] विजया तं०--वच्छे सुवच्छे महावच्छे चउत्थे वच्छगावई । रम्मे रम्मए चेव, रमणिज्जे मंगलावई ॥ १ ॥ रायहाणीओ, तंजहा - सुसीमा कुण्डला चेव, अवराइअ पहुंकरा । अंकावई पम्हावई सुभा रयणसंचया ॥ २ ॥ वच्छस्स विजयस्स णिस दाहिणेणं सीआ उत्तरेणं दाहिणिल्लसीदामुहवणे पुरत्थिमेणं तिउडे पच्चत्थिमेणं सुसीमा रायहाणी पमाणं तं चैवेति, वच्छानंतरं तिउडे तओ सुवच्छे विजए एएणं कमेणं तत्तजला गई महावच्छे विजए वेसमणकूडे वक्खारपव्वए वच्छावई विजए मत्तजला गई . रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला गई रमणिले विजए मायंजणे वक्खारपञ्वए मंगलावई विजए (सूत्रं ९६)
'कहि ण' मित्यादि, व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शीतामहानद्या दाक्षिणात्यं शीतामुखवनं शीतानि - पधमध्यवर्तीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं परं वच्छस्य विजयस्य - विदेहद्वितीय भागाद्यविजयस्य पूर्वत इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह - 'कहि ण' मित्यादि, प्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्योत्तरस्यां शीताया महानद्या दक्षिणस्यां दाक्षिणात्यस्य शीतामुखवनस्य पश्चिमतः त्रिकूटस्य वक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसीमा राजधानी विजयविभाजकश्च त्रिकू|टनामा वक्षस्कारपर्वतः १ सुवच्छो विजयः कुण्डला राजधानी तप्तजलाऽन्तरनदी २ महावत्सो विजयः अपराजिता
For Private & Personal Use Only
४वक्षस्कारे विदेहद्वितीयभागः
सू. ९६
॥३५२॥
Jainelibrary.org