________________
ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोर्दाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिक्षा वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह--
कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णचे ?, एवं जह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं वच्छस्स विजयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीआमुहवणे णामं वणे पं० उत्तरदाहिणायए तहेव सव्वं णवरं णिसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं जोअणस्स विक्खम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पउमवरवेइचाहिं वणव्वपणओ इति । कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते !, गोअमा! णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणणं दाहिणिल्लस्स सीआमुहवणस्स पच्चत्थिमेणं तिउडस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते तं चेव पमाणं सुसीमा रायहाणी १, तिउडे वक्खारपब्वए सुवच्छे विजए कुण्डला रायहाणी २, तत्तजला गई महावच्छे विजए अपराजिआ रायहाणी ३, वेसमणकूडे वक्खारपब्वए वच्छावई विजए पभंकरा रायहाणी ४, मत्तजला गई रम्मे विजए अंकावई रायहाणी ५, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई, रायहाणी ६, उम्मत्तजला महाणई रमणिज्जे विजए सुभा रायहाणी ७, मायंजणे वक्खारपब्वए मंगलावई विजए रय
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org