________________
श्रीजम्ब- अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानीनिरूपणार्थ, राजधाग्यश्चेमाः पद्यबन्धेन संगृहाति,
४वक्षस्कारे द्वीपशा-18| कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा १ क्षेमपुरा २ अरिष्ठा ३ अरिष्ठपुरा ४ तथा खगी ५ मंजूषा ६ अपि चेति
शेषविजन्तिचन्द्री
समुच्चये औषधी ७ पुंडरीकिणी ८ इति, एताः शौताया औदीच्यानां विजयानां दक्षिणार्द्धमध्यमखण्डेषु वेदितव्याः,8॥ यादि सू. या वृतिः ४ अथैषु श्रेणिस्वरूपमाह-'सोलस विज्जाहरसेढीओ'इत्यादि, उक्तेष्वष्टसु विजयेषु पोडश विद्याधरश्रेणयो वाच्या,
९५ ॥३५॥ 1 प्रतिवैताब्यं श्रेणिद्वयद्वयसम्भवात् , आसु च विद्याधरश्रेणिषु प्रत्येक दक्षिणोत्तरपार्श्वयोः पञ्चपञ्चाशन्नगराणि वाच्यानि,
उभयत्रापि वैताब्यस्य समभूमिकत्वात् , तावत्यः आभियोग्यश्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्य
श्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिग्वर्तित्वात् , अत्र च विद्याधरश्रेणिसूत्रं आदर्शान्तरेष्वदृष्टमपि प्रस्तावादाभियो18 ग्यश्रेणिसङ्गत्यनुपपत्तेश्च प्राकृतशैल्या संस्कृत्य मया लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तर
त्रापि सूत्रकारेण संग्रहगाथायामाभियोग्यश्रेणिसंग्रहो विद्याधरश्रेणिसंग्रहपूर्वकमेव वक्ष्यते । अथ शेषविजयवक्षस्कारादीनां स्वरूपप्ररूपणाय लाघवाशवेनातिदेशसूत्रमाह--'सव्वेसु'इत्यादि, सर्वेषु विजयेषु कच्छवक्तव्यता ज्ञेया, याव
॥३५॥ दों-विजयानां नाम निरुक्तं, तथा विजयेषु विजयसदृशनामका राजानो ज्ञेयाः, तथा षोडशवक्षस्कारपर्वतानां चित्रकूटवक्तव्यता ज्ञेया यावच्चत्वारि २ कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीनां-अन्तरनदीनामित्यर्थः
Jain Education Interio
For Private
Personal Use Only
Q
minelibrary.org