SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- चदर्भसंस्तारकं संस्तृणाति,संस्तीर्यच दर्भसंस्तारकं दुरूहति-आरोहति,आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य साध-12 ३वक्षस्कारे द्वीपशा-18 नायेति शेषः, अथवा चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमभक्तं समयपरिभाषयोपवासत्रयमुच्यते, सचक्रस्य न्तिचन्द्रीयद्वा अष्टमभक्तमिति सान्वयं नाम, तच्चैवं-एकैकस्मिन् दिने द्विवारभोजनौचित्येन दिनत्रयस्य षण्णां भक्तानामुत्त-12 मागधतीया चिः थंगमनं म. रपारणकदिनयोरेकैकस्य भक्तस्य च त्यागेनाष्टमं भक्तं त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाहारपौषधमुक्तं, प्रगृह्य च पौषध- ४४ ॥१९७॥18 शालायां 'पौषधिकः' पौषधवान् , पौषधं नामेहाभिमतदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इतियावत्, नत्वेकादश व्रतरूपस्तद्वतः सांसारिककार्यचिन्तनानौचित्यात् , नन्वेवमेकादशव्रतिकोचितानि तद्वतोब्रह्मचर्याद्यनुष्ठानानि सूत्रे कथमु. पातानि', उच्यते, ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थ, अभयकुमारमन्निश्रीवि जयराजधम्मिल्लादीनामिव, अत एव परमजागरूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिद्धिनिश्चय IS जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्टानेऽष्टमादौ नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपादिः सुरः प्रभुणा हृदि | चिन्तितः सन् गृहीतप्राभृतकः सहसैव सेवार्थमभ्युपैति, यदाहुः श्रीहेमचन्द्रसूरिपादाः श्रीशान्तिनाथचरित्रे-“ततो IS| मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्ध विकारो न्यषदत् प्रभुः ॥१॥ ततो द्वादशयोजन्यां, तस्थुषो माग-18|॥१९७॥ धेशितुः । सिंहासनं तदा सद्यः, खञ्जपादमिवाचलत् ॥ २॥" इत्यादि, यत्तु श्रामण्ये जगद्गुरवो दुर्विषहपरिषहादीन् , सहन्ते तत्कर्मक्षयार्थमिति, अनेनैव साधम्र्येण पौषधशब्दप्रवृत्तिरपि, यथा चास्य पौषधव्रतेन साधर्म्य तथा चाह ececececececenesedceoececeaese For Private Personel Use Only IGNmjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy