SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥३०१॥ पास अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते । महाहिमवन्तस्स गं वासहरपवयस्स उप्पिं ४वक्षस्कारे बहसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविहपञ्चवण्णेहिं मणीहि अ तणेहि अ उवसोमिए जाव आसयंति सयंति य (स–७९) I महाहिम'कहिणं भन्ते'इत्यादि, सर्व प्राग्वत्, नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवर्षधरतो द्विगुणोच्चत्वात् पञ्चाशद्यो-21 वान् पर्वतः जनान्यद्वेधेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थाशेनोद्वेधत्वात् , चत्वारि योजनसहस्राणि द्वेचर सू. ७९ योजनशते दशोत्तरे दश च योजनैकोनविंशतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्वात् , अथास्य बाहादिसूत्र-18 माह-'तस्स'त्ति, सूत्रत्रयमपि व्यक्तं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात् , नवरं अत्रास्य सर्वरत्नमयत्वमुक्तं, बृह-12 क्षेत्रविचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम् , अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते, अथास्य स्वरूपाविर्भावनायाह-'महाहिमवन्तस्स ण'मित्यादि, सर्व जगतीपद्मवरवेदिकावनखण्डवर्णकवद् ग्राह्यं ॥ सम्प्रति अत्र इदस्वरूपमाहमहाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमइहे णामं दहे पण्णत्ते, दो जोअणसहस्साई आयामेणं एगं जोअणसहस्सं ॥३०॥ विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे रययामयकूले एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा चेव णेअधा, पउमप्पमाणं दो जोअणाई अट्ठो जाव महापउमदहवण्णाभाई हिरी अ इत्थ देवी जाव पलिओवमट्टिइया परिवसइ, से एएणद्वेणं गोअमा! एवं वुच्चइ, अदुत्तरं च गं गोअमा ! महापउमइहस्स सासए णामधिज्जे पं० जंण कयाइ णासी ३ तस्स णं महाप For Private BPersonal use only Jain Education Interno Kellainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy