________________
उमदहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पवएणं गंता मया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडइ, रोहिआ णं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिया पं०, सा गं जिभिआ जोअणं आयामेणं अद्धतेरसजोषणाई विखंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ सव्ववइरामई अच्छा, रोहिआ णं महाणई जहिं पवडइ एत्थ णं महं एगे रोहिअप्पवायकुंडे णामं कुंडे पं० सवीसं जोअणसयं आयामविक्खंभेणं पण्णत्तं तिण्णि असीए - जोअणसए किंचिविसेसूणे परिक्खेवेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ, वइरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअदीवे णामं दीवे पण्णत्ते, सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोअणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, रोहिअदीवस्स णं दीवस्स उपि बहुसमरमणिजे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पण्णत्ते, कोसं आयामेणं सेसं तं चेव पमाणं च अट्ठो अ भाणिअव्वो । तस्स णं रोहिअप्पवायकुण्डस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महाणई पबूढा समाणी हेमवयं वासं एजेमाणी २ सद्दावई वट्टवेअद्धपव्वयं अद्धजोअणेणं असंपत्ता पुरस्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ रोहिआ णं जहा रोहिअंसा तहा पवाहे अ मुहे अ भाणिअव्वा इति जाव संपरिक्खित्ता । तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच
Jain Education Intel
For Private Personal Use Only
Jainelibrary.org