________________
se
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥३०२॥
४वक्षस्कारे महाहिमवति इंद्रादि सू.८०
य एगूणवीसइभाए जोअणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगदुजोअणसइएणं पवाएणं पबडइ, हरिकंता महाणई जओ पवडइ एत्थ णं महं एगा जिभिआ पं० दो जोयणाई आयामेणं पणवीसं जोअणाई विक्खंभेणं अद्धं जोअणं बाहल्लेणं मगरमुहविउद्यसंठाणसंठिआ सव्वरयणामई अच्छा, हरिकंता णं महाणई जहिं पवडइ एत्थ णं महं एगे हरिकंतप्पवायकुंडे णामं कुंडे पण्णत्ते दोण्णि अ चत्ताले जोअणसए आयामविक्खंभेणं सत्तअउणढे जोयणसए परिक्खेवेणं अच्छे एवं कुण्डवत्तब्बया सव्वा नेयवा जाव तोरणा, तस्स णं हरिकंतप्पवायकुण्डस्स बहुमझदेसभाए एत्थ णं महं एगे हरिकंतदीवे णाम दीवे पं० बत्तीसं जोअणाई आयामविक्खंभेणं एगुत्तरं जोअणसयं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सब्बरयणामए अच्छे, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव संपरिखित्ते वण्णओ भाणिअव्वोत्ति, पमाणं च सयणिजं च अट्ठो अ भाणिअन्वो । तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा समाणी हरिवस्सं वासं एजेमाणी २ विअडावई वट्टवेअद्धं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दलइत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महाणई पवहे पणवीस जौअणाई विक्खम्भेणं अद्धजोअणं उन्हेणं तयणंतरं च णं मायाए २ परिवछमाणी २ मुहमूले अद्धाइजाई जोअणसयाई विक्खम्भेणं पञ्च जोषणाई उब्वेहेणं, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ता (सूत्रं ८०) 'महाहि' इत्यादि प्रायः पद्मद्रहसूत्रानुसारेण व्याख्येयं । अथैतद्दक्षिणद्वारनिर्गतां नदी निर्दिशन्नाह--'तस्स ण'मि
॥३०२॥
For Private Personel Use Only
X
Jain Education 2
w w.jainelibrary.org