SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ हेम-प्रकाशयति, ततो हेम नित्ययोगि प्रशस्यं वाऽस्यास्तीति हेमवत् हेमवदेव हैमवतम् , प्रज्ञादेराकृतिगणतया 'प्रज्ञादिभ्यः' (श्रीसिद्ध० अ०७-पा० २ सू० १६५) इति स्वार्थेऽण् प्रत्ययः, हैमवतश्चात्र देवो महर्द्धिकः पल्योपमस्थि8 तिकः परिवसति, तेन तद्योगाद्धैमवतमिति व्यपदिश्यते, हैमवतो देवः स्वामित्वेनास्यास्तीत्यधादित्वादप्रत्यये वा॥ अथास्यैवोत्तरतः सीमाकारी यो वर्षधरगिरिस्तं विवक्षुराह Ne903 कहि णं भन्ते! जम्बुद्दीवे २ महाहिमवन्ते णामं वासहरपव्वए पं०१, गो० ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं . पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे महाहिमवंते णामं वासहरपवए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए जाव पुढे पञ्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे दो जोअणसयाई उद्धं उच्चत्तेणं पण्णासं जोअणाई उब्वेहेणं चत्तारि जोअणसहस्साई दोष्णि अ दसुत्तरे जोअणसए दस य एगणकीसइभाए जोअणस्स विखंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं णव जोअणसहस्साई दोणि अ छावत्तरे जोअणसए णव य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुट्ठा पञ्चथिमिल्लाए जाव पुट्ठा तेवण्णं जोअणसहस्साई नव य एगतीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचिविसेसाहिए आयामेणं, तस्स धणुं दाहिणेणं सत्तावणं जोजणसहस्साई दोणि अ तेणउए जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, रुअगसंठाणसंठिए सबरय For Private Person Use Only FEw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy